अङ्गुलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिः, स्त्री, (अङ्ग + उलिच्) करशाखा । आङ्गुल इति भाषा । (यथा मनुः, -- “कायमङ्गुलिमूलेऽग्रे दैवं पित्त्र्यं तयोरधः” ।) गजकर्णिका । हस्तिशुण्डाग्रमागः । इति हेम- चन्द्रः ॥ अङ्गुष्ठः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलि¦ स्त्री अङ्ग--उलि। हस्तपदशाखायाम् (आङ्गुल)इति ख्यातायाम्। अङ्गुलिं ग्रन्थिभेदस्य छेदयेत् प्रथमेग्रहे” इति स्मृतिः (हात शुडा) इति ख्याते गजकर्णि-कावृक्षे, गजशुण्डाग्रे च। पुंस्त्वमपि
“संवृताधरोष्ठमङ्गु-लिनेति” शकु॰। [Page0081-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलि¦ f. (-लिः)
1. A finger.
2. The tip of an elephant's trunk.
3. A toe; also अङ्गुली। E. अङ्ग to count, and उलि Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलिः [aṅguliḥ] ली [lī] रिः [riḥ] री [rī], ली रिः री f. [अङ्ग्-उलि Uṇ.4.2] A finger (the names of the 5 fingers are अङ्गुष्ठ thumb, तर्जनी forefinger, मध्यमा middle finger, अनामिका ring-finger, and कनिष्ठा or कनिष्ठिका the little finger); a toe (of the foot); एकविंशो$यं पुरुषः दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशः Ait. Br.

The thumb, great toe.

The tip of an elephant's trunk. cf. Mātaṅga L.6.9.

The measure अङ्गुल.

N. of the tree गजकर्णिका. (Mar. काकडी ?)

Penis (?). -Comp. -ग्रन्थिः f. (also -पर्वन) The portion of the finger between two joints.-तारणम् [अङ्गुलेः तोरणमिव कृतम्] a mark on the forehead of the form of the half moon made with sandal &c.-त्रम् त्राणम् [अङ्गुलिं त्रायते, अङ्गुलिस्त्रायते अनेन त्रै -क.] a fingerprotector (a contrivance like a thimble used by archers to protect the thumb or fingers from being injured by the bow-string). सज्जैश्चापैर्बद्धगोधाङ्गुलित्रैः Pañch. 2; व्रजति पुरतरुण्यो बद्धचित्राङ्गुलित्रे Bk.1.26. -पञ्चकम् the five fingers collectively. -फला f. Dolichos lablab (Mar. घेवडा). -मुद्रा, -मुद्रिका a seal-ring. इयमङ्गुलिमुद्रा आर्यमवगतार्थं करिष्यति Mu.1. -मोटनम्, -स्फोटनम् [अङ्गुल्योर्मोटनं मर्दनं स्फोटनं ताडनं वा यत्र] snapping or cracking the fingers (Mar चुटकी). -वेष्टः ring; अङ्गदान्यङ्गुलीवेष्टान् Rām.6.65.26. -सङ्गा [अङ्गुलौ सङ्गो यस्याः सा] sticking to the fingers; ˚गा यवागूः ˚गा यवागूः ˚गा गाः सादयति P. VIII.3.8 Sk. (अङ्गुलिसंलेपकारकं यवागूद्रव्यम् Tv.) (-ङ्गः) contact of the fingers; act of fingering. गतमङ्गुलिषङ्गं त्वां ..... Bk.9.78. -संज्ञा [तृ. त.] a sign made by the finger; मुखार्पितैकाङ्गुलिसंज्ञयैव Ku.3.41 -सन्देशः making signs with fingers; cracking or snapping the fingers as a sign. -संभूत a. [स. त.] produced from or on the finger. (-तः) a finger nail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलि f. or अङ्गुलीa finger

अङ्गुलि f. a toe

अङ्गुलि f. the thumb

अङ्गुलि f. the great toe

अङ्गुलि f. the finger-like tip of an elephant's trunk

अङ्गुलि f. the measure अङ्गुल.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅguli, ‘finger-breadth,’ is mentioned as the ‘lowest measure’ in the Śatapatha Brāhmaṇa.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलि स्त्री.
अङ्गुलि (उँगरी) तर्जनी, अंगूठा, कौषी.ब्रा. 16.5. (17.17) (सर्पिरुपस्पर्शन); श.ब्रा. 1.2.2.18 (अङ्गुलि- प्रणेजन); 3.1.3.35; 3.2.1.36; 3.6.3.21; आश्व.श्रौ.सू. 1.7.4; शां.श्रौ.सू. 1.1०.5 (इडा) ‘अङ्गुष्ठेन उपमध्यमया च अङ्गुल्या व्यूह्य’, आप.श्रौ.सू. 1०.24.8; का.श्रौ.सू. 22.8.16; 5.4.33; आश्व.गृ.सू. 1.7.4, गौ.पि.मे. 2.1.12. (तर्जनी) श.ब्रा. 1.2.1.7; बौ.श्रौ.सू. 1.16०ः12; आप.श्रौ.सू. 3.7.6; बौ.गृ.सू. 3.17 (85.14); का.श्रौ.सू. 2.4.29।

  1. x. 2, 1, 2. See Fleet, Journal of the Royal Asiatic Society, 1912, 231.
"https://sa.wiktionary.org/w/index.php?title=अङ्गुलि&oldid=484378" इत्यस्माद् प्रतिप्राप्तम्