अध्यापकः

विकिशब्दकोशः तः


सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

अध्यापकः]]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापकः, त्रि, (अधि + इङ् + णिच् + ण्वुल् ।) अध्यापनकर्त्ता । पाठगुरुः । अध्यापयिता । तत्प- र्य्यायः । उपाध्यायः २ । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापकः [adhyāpakḥ], [अधि-इ-णिच्-ण्वुल्] A teacher, preceptor, instructor; especially of the Vedas; व्याकरण˚, न्याय˚ professor or �+teacher of �2grammar, logic &c.; भृतक˚ a hired teacher, mercenary teacher; ˚उदितः styled a professor. According to Viṣṇu-Smṛiti an adhyāpaka is of 2 kinds: he is either an Achārya i. e. one who invests a boy with the sacred thread and initiates him into the Vedas, or he is an Upādhyāya i. e. one who teaches for livelihood (वृत्त्यर्थम्) See Ms.2.14-141. and the two words. [उपनीय तु यः शिष्यां वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । यो$ध्यापयति कृत्त्यर्थमुपाध्यायः स उच्यते ॥]

"https://sa.wiktionary.org/w/index.php?title=अध्यापकः&oldid=197917" इत्यस्माद् प्रतिप्राप्तम्