अपान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपानम्, क्ली, (अपनयति मलादि निःसारयति, अप + अन् + णिच् + पचाद्यच् ।) मलद्वारं । तत्प- र्य्यायः । गुदं २ । पायुः ३ । इत्यमरः ॥ गुह्यं ४ । गुदवर्त्म ५ । इति जटाधरः ॥ तनुर्ह्रदः ६ । मार्गः ७ । इति शब्दरत्नावली ॥

अपानः, पुं, (अपानिति अधोदेशात् निःसरति, अप + अन् + अच् ।) गुदस्थवायुः । इत्यमरः ॥ अवाग्गमनवान् पाष्वादिस्थानवर्त्ती वायुः । इति वेदान्तसारः ॥ (“अधोनयत्यपानस्तु आहारञ्च नृणामधः । मूत्रशुक्रवहो वायुरपान इति कीर्त्त्यते” ॥ इत्युक्तलक्षणोऽवाग्गमनवान् कृकाटिकापृष्ठपार्श्व- पायूपस्थवृत्तिवायुः । गुदस्थवायुः ।) (“प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ” । इवि भगवद्गीता ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपान पुं।

शरीरवायुः

समानार्थक:प्राण,अपान,समान,उदान,व्यान,सत्त्व

1।1।63।3।2

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

अपान नपुं।

पुरीषनिर्गममार्गः

समानार्थक:गुद,अपान,पायु

2।6।73।2।2

सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः। गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपान¦ पु॰ अपानयति अपसारयति मूत्रादि अप + आ + नी-ड अपसारयति अधोऽनिति गच्छति वा अप + अन--अच् वा

१ मूत्रादेरधो नयनशीले, गुह्यदेशस्थे,
“अधोनयन-त्यपानस्तु आहारञ्च नृणा पुन” तित्युक्तलक्षणे
“मूत्रशुक्र-वहोवायुरपान इति कीर्त्त्यते” इत्युक्तलक्षणे च वायौ।
“प्राणोऽपानव्यानसमान इत्येतेत् सर्वं प्राण” इति वृ॰
“अपनयनात् मूत्रपुरीषादेरपानोऽधोवृत्तिर्वावुः नाभि-स्थान” इति मा॰
“अथ योऽस्य प्रत्यङ्शुषिः सोऽ-पान” इति छा॰ उ॰।
“अथ योऽस्य प्रत्यङ्शुषिः पश्चिम-दिक्थो वायुविशेवः स मूत्रपुरीषाद्यन्नथोऽनितीत्यपान” इति भा॰
“यद्वै प्राणिति स प्राणः यदपानिति सोऽ-पान इति” छा॰ उ॰।
“यद्वै पुरुषः प्राणिति[Page0244-b+ 38] मुखनासिकाभ्यां वायुं वहिर्निस्सारयति स प्राणाख्योवायुर्वायुवृत्तिविशेषः यदपानित्यपश्यमिति ताभ्यामेव मुख-नासिकाभ्याम् अन्तराकर्षति वायुः सोऽपानोऽपानाख्यावृत्तिरिति” भा॰। पदार्थादर्शे तु पूर्ब्बोक्तैव निरुक्तिर्दर्शितायथा अपानयत्यपानोऽयमाहारं च मलार्पितम्।
“शुक्रंमूत्रं तथोत्सर्गमपानस्तेन मारुतः। इन्द्रगोपप्रभाकाशःसन्ध्याजलदसन्निभः॥ स च मेढ्रे च पायौ च ऊरुवङ्क्षणजानुषु। जङ्घोदरे कृकाट्याञ्च नाभिमूले च तिष्ठती” तियोगार्णवः।
“प्राणापानान्तरे देवी वाग्वै नित्यं प्रति-ष्ठतीति” महा॰ भा॰
“प्राणापानौ समौ कृत्वा नासा-भ्यन्तरचारिणा” विति गीता। अप + अन--भावे घञ्।

२ अ-पानक्रियायाम् वहिर्गतायाः

३ प्राणवृत्तेरन्तः प्रवेशने पु॰
“प्रजाभ्योऽपानायेति” ता॰ ब्रा॰।
“अपानः वहिर्गतायाःप्राणवृत्तेरन्तःप्रवेशनमपाननं तेन हि वायुः शरीरे नीयतेअपानेन, यतः
“प्राणो न पराभवतीति” श्रुत्यन्तरमिति” ता॰ भा॰। आधारे घञ्

४ गुह्यस्थाने पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपान¦ n. (-नं)
1. The anus.
2. A fart, one of the five vital airs. E. अप below, अन to breathe, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपानः [apānḥ], Breathing out, respiration (opp. प्राण); प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ Bg.5.27; one of the five life-winds in the body which goes downwards and out at the anus (अपनयनान्मूत्रपुरीषादेरपानो$धोवृत्तिर्वायुर्ना- मिस्थानः) मूत्रशुक्रवहो वायुरपान इति कीर्त्यते. -नः, -नम् The anus (आधारे घञ्). -Comp. -दा giving Apāna. Vāj. 17.15. -द्वारम् the anus.

पवनः, वायुः the life-wind called अपान.

ventris crepitus. -भृत् f. a sort of brick (cherishing the life-wind अपान).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपान/ अपा m. (opposed to प्रा-ण) , that of the five vital airs which goes downwards and out at the anus

अपान/ अपा m. the anus MBh. (in this sense also ( अम्) n. L. )

अपान/ अपा m. N. of a सामन्PBr.

अपान/ अपा m. ventris crepitus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a साध्य god. Br. III. 3. १६.
(II)--a तुषित god. Br. III. 3. १९; वा. ६६. १८.
(III)--an Ajita deva. वा. ६७. ३४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Apāna.--The word appears repeatedly in the Atharvaveda,[१] and later as one of the vital breaths (Prāṇa), usually with Prāṇa, and often with one or more of the other three. Its original sense[२] appears to have been ‘inspiration.’ Its connection with the lower part of the body (nābhi, ‘navel’), which is found already in the Aitareya Upaniṣad,[३] is not unnatural.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपान न.
एक साम का नाम, पञ्च.ब्रा. 5.2.2, सा.वे. 1.318 पर आधारित, अपान वायु, अधो वायु।

  1. Av. ii. 28, 3;
    v. 30, 12, etc.;
    Vājasaneyi Saṃhitā, xiii. 19;
    24, etc.
  2. See Caland, Zeitschrift der Deutschen Morgenländischen Gesellschaft, lv. 261;
    56, 556-558, correcting Ewing, Journal of the American Oriental Society, 22, 249 et seq.
  3. Aitareya Upaniṣad, i. 4, etc.

    Cf. Deussen, Philosophy of the Upanishads, 263 et seq.
"https://sa.wiktionary.org/w/index.php?title=अपान&oldid=487205" इत्यस्माद् प्रतिप्राप्तम्