अपि

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

अव्ययम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

मलयालम्- ഉം നീയും വന്നുവോ आम्गलम्- too also

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि व्य, (न पिबति पिगतौ क्विप्, आगमशास्त्रस्या- नित्यत्वान्न तुक् ।) उपसर्गविशेषः । अस्यार्थाः । आहरणं । सम्भावनं । निन्दा । अनुज्ञा । अल्पत्वं । समुञ्चयः । इति दुर्गादासः ॥ प्रश्नः । शङ्का । युक्त- पदार्थः । कामाचारक्रिया । इति विश्वमेदिन्यौ । (“अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु” इति पाणिनिसूत्रम्) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि अव्य।

गर्हा

समानार्थक:अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अपि अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

अपि अव्य।

शङ्का

समानार्थक:आतङ्क,अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

अपि अव्य।

सम्भावना

समानार्थक:अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

अपि अव्य।

समुच्चयः

समानार्थक:च,उत,अपि

3।3।250।1।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि¦ अव्य॰ न पियति गच्छति। पि गतौ क्विप् न तुक। [Page0246-a+ 38] अशक्यकरणायोद्यमरूपायां,

१ शक्त्युत्कर्षमाविष्कर्तुमत्युक्ति-रूपायाञ्च सम्भावनायां,

२ सन्देहे,

३ निन्दायां,

४ प्रश्ने,

५ समुच्चये,

६ अल्पपदार्थे,

७ कामचारानुज्ञायाम्,

८ अवधारणे,

९ पुनरर्थे च। क्रियायोगेऽस्य उपसर्गसंज्ञा
“अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु इति” पा॰ उक्तार्थेषु कर्म्मप्रवचनीयसंज्ञा तदर्थेषु न तु उपसर्ग-त्वम् तेन न षत्वादि तत्र
“पदार्थे सर्पिषोऽपि स्यात्। अनुपसर्गत्वान्न षः। सम्भावनायां लिङ् तस्या एवविषयभूते भवने कर्त्तृदौर्लभ्यप्रयुक्तन्दौर्लभ्यं द्योतयन्नपि-शब्दः स्यादित्यनेन सम्बध्यते सर्पिष इति षष्ठी तुअपिशब्दबलेन गम्यमानस्य विन्दीरवयवावयविभावसम्बन्धे। इयमेवापिशब्दस्य पदार्थद्योतकता नाम। द्वितीया तुनेह प्रवर्त्तते सर्पिषो विन्दुना योगो न त्वपिनेत्युक्त-त्वात्” सि॰ कौ॰ सम्भावने अपि स्तुयाद्विष्णुम् सम्भावनंशक्त्युत्कर्षमाविष्कर्तुभत्युक्तिः। अन्ववसर्गः कामचारानुज्ञाअपि स्तुहि। गर्हायाम् धिग्देवदत्तमपि स्तुयाद्वृषलम्। समुच्चये अपि सिञ्च अपि स्तुहि। गणरत्ने तु
“सम्भव-गर्हाशीर्मृतिभूषाससुच्चयेष्वित्युक्तं तेन तेऽपि अपिशब्दार्थाःतत्र

१० सम्भवे योजनमस्ति, गर्हायाम् अपि पापिन्!

११ आशीर्वादे भद्रमपि,

१२ मृतौ मरणमपि,

१३ भूषा-याम् अपि नह्यति हारम्, समुच्चये तदपीत्युदाहृतञ्च। समुच्चये
“अप्यप्रसिद्धं यशसे हि पुंसामाते” कुमा॰। प्रश्ने
“अपि प्रसन्नेन महर्षिणा त्वमिति” रघुः अस्य क्रियायोग-भेदे अकारलोपो वा
“वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो” रित्युक्तेः। अपिधानं पिधानं अपिनद्धः पिनद्ध इति
“वितत्य शार्ङ्गं कवचं पिनह्येति” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि¦ ind. A preposition and particle corresponding to even, thongh, yet, assuredly, &c. and implying.
1. Interrogation.
2. Earnest inter- rogation or enquiry.
3. Doubt.
4. Possibility.
5. Reproof; and.
6. Conjunction.
7. It is often an expletive. E. अ neg. and पि to go, with क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि [api], ind. (Sometimes with the अ dropped according to the opinion of Bhāguri; वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः; पिधा, पिधान &c.)

(Used with roots and nouns in the sense of) Placing near or over, taking towards, uniting with; reaching or going up to, proximity, nearness &c. [cf. Gr. epi, Zend api, Germ. and Eng. be]. (Note: अपि, as a prefix to roots, occurs mostly in Veda, its place being taken by अभि in classical literature).

(As a separable adverb or conjunction) And, also, too, moreover, besides, in addition, having a cumulative force (समुच्चय); अस्ति मे सोदरस्नेहो$प्येतेषु; Ś.1 on one's part, in one's turn; विष्णुशर्मणा$पि राजपुत्राः पाठिताः Pt.1; राजा$पि मुनिवाक्यमङ्गीकृत्यातिष्ठत् Dk.2; अपि-अपि or अपि च as well as, and also; अपि स्तुहि, अपि सिञ्च P.I.4.46 Sk., न नापि-न चैव, न वा$पि, नापि वा चापि neither-nor; न चापि काव्यं नवमित्यवद्यम् M.1.2 nor; वा$पि or; अल्पो$प्येवं महान् वा$पि Ms.3.53 whether small or great.

It is often used to express emphasis in the sense of 'too', 'even', 'very'; विधुरपि विधियोगाद् ग्रस्यते राहुणा$सौ H.1.19 the very moon; यूयमप्यनेन कर्मणा परिश्रान्ताः Ś.1 even you, you also; अन्यदपि also another; अद्यापि even, yet, still, even now; इदानीमपि even now; मुहूर्तमपि even for a moment, for one moment at least; नाद्यापि not yet; यद्यपि though, although, even if; तथापि still, यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्; nevertheless, notwithstanding, yet; sometimes यद्यपि is understood, तथा$पि only being used; as in भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथा$पि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः Ki 1.28.

Though (oft. translatable by 'even', 'even if'); सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2 though over-spread &c.; इयमधिकमनोज्ञा वल्कलेनापि तन्वी ibid. though in her bark dress; बलवदपि शिक्षितानाम् 1.2 though ever so learned. In this sense अपि is most frequently used by writers to show real or imaginary opposition (विरोध); कृष्णमपि असुदर्शनम्, पुष्पवत्यपि पवित्रा &c.

But however.

Used at the beginning of sentences अपि introduces a question; अपि सन्निहितो$त्र कुलपतिः Ś.i; अपि क्रियार्थं सुलभं समित्कुशं...अपि स्वशक्त्या तपसि प्रवर्तसे Ku.5.33,34,35; अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते R.5.4.

Hope, expectation (usually with the potential mood); कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणशिशुः U.2 I hope the Brāhmaṇa boy comes to life. Note In this sense अपि is frequently used with नाम and has the sense of (a) 'is it likely', 'may it be'; (b) 'perhaps', 'in all probability' or (c) 'would that', 'I wish or hope that'; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् Ś.1; Ś.7; तदपि नाम मनागवतीर्णो$सि रतिरमणबाणगोचरम् Māl.1 perhaps, in all probability; अपि नाम तयोः कल्याणिनोः अभिमतः पाणिग्रहः स्यात्ibid.; अपि नाम रामभद्रः पुनरपीदं वनमलङ्कुर्यात् U.2; 'is it likely', 'I wish'; यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नाम एवमहमप्यात्मनो$नुरूपं वरं लभेयेति Ś.1 would that; अपि नामाहं पुरूरवा भवेयम् V.2 I wish I were P.

Affixed to interrogative words, अपि makes the sense indefinite, 'any', 'some'; को$पि some one; कीमपि something; कुत्रापि somewhere; कदा$पि at any time; कथमपि any how &c. के$पि एते प्रवयसः त्वां दिदृक्षवः U.4 some people. It may often be translated by 'unknown', 'indescribable', 'inexpressible' (अनिर्वाच्य); व्यतिषजति पदार्थानान्तरः को$पि हेतुः U.6.12. तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः 2.19; Mu.3.22; K.143; को$पि महिमा स्यात् U.6,6.11,7.12; Māl.1.26; R.1.46.

After words expressing number, अपि has the sense of 'totality', 'all'; चतुर्णामपि वर्णानाम् of all the 4 castes; सर्वैरपि राज्ञां प्रयोजनम् Pt.1.

It sometimes expresses 'doubt' or 'uncertainty', 'fear' (शङ्का); अपि चोरो भवेत् G. M. there is perhaps a thief.

(with pot. mood) It has the sense of संभावना 'possibility', 'supposition'; P.I.4.96;III.3.154; अपि स्तुयाद्विष्णुम्, अपि स्तुयाद्राजानम्, अपि गिरिं शिरसा भिन्द्यात् Sk.; सो$यमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन Dk.127.

Contempt, censure, or reproof; P.I.4.96,III.3.142; धिग्देवदत्तमपि स्तुयाद् वृषलम्; धिग्जाल्मं देवदत्तमपि सिञ्चेत् पलाण्डुम्; अपि जायां त्यजसि जातु गणिका- माधत्से गर्हितमेतत् Sk. shame to &c. or fie upon, Devadatta &c.

It is also used with the Imperative mood to mark 'indifference on the part of the speaker', where he permits another to do as he likes, (अन्ववसर्ग or काम- चारानुज्ञा, the imperative being softened;) अपि स्तुहि Sk. you may praise (if you like); अपि स्तुह्यपि सेधा$स्मांस्तथ्यमुक्तं नराशन Bk.8.92.

अपि is sometimes used as a particle of exclamation,

Rarely in the sense of 'therefore', 'hence' (अत एव).

Used as a separable preposition with gen. it is said to express the sense of a word understood (पदार्थ), and is treated as a कर्म- प्रवचनीय P.I.4.96; the example usually given is सर्पि- षो$पि स्यात् where some word like बिन्दुरपि 'a drop,' 'a little' &c. has to be understood, 'there may perhaps be a drop of ghee', 'I presume there may be at least a drop' &c. अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । तथायुक्तपदार्थेषु कामचारक्रियासु च ॥ Viśva.; अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु P.I.4.96. G. M. adds the sense of आशिस् 'blessing' (भद्रमपि), मृति 'death' (मरणमपि) and भूषा 'decoration' (अपि नह्यति हारं). cf. also...अपिः प्रश्नविरोधयोः । संभावनायां गर्हायां समुच्चयवितर्कयोः । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपि or sometimes पि(See. पि-दृभ्, पि-धा, पि-नह्) , expresses placing near or over , uniting to , annexing , reaching to , proximity , etc. ([ cf. Gk. ? Zd. api ; Germ. and Eng. prefix be])

अपि in later Sanskrit its place seems frequently supplied by अभि.

अपि (As a separable adv. )and , also , moreover , besides , assuredly , surely

अपि अपि अपिor अपि-च, as well as

अपि न वा-पिor न अपिवाor न नचा-पि, neither , nor , चा-पि, (and at the beginning of a sentence) अपि-च, moreover.

अपि is often used to express emphasis , in the sense of even , also , very

अपि e.g. अन्यद् अपि, also another , something more

अपि अद्या-पि, this very day , even now

अपि तथा-पि, even thus , notwithstanding

अपि यद्य् अपि, even if , although

अपि यद्यपि तथा-पि, although , nevertheless

अपि न कदाचिद् अपि, never at any time: sometimes in the sense of but , only , at least e.g. मुहूर्तम् अपि, only a moment.

अपि may be affixed to an interrogative to make it indefinite , e.g. को ऽपि, any one

अपि कुत्रा-पि, anywhere.

अपि imparts to numerals the notion of totality e.g. चतुर्णाम् अपि वर्णानाम्, of all the four castes.

अपि may be interrogative at the beginning of a sentence.

अपि may strengthen the original force of the Potential , or may soften the Imperative , like the English " be pleased to "

अपि sometimes it is a mere expletive.

अपि अपि तुbut , but yet.

"https://sa.wiktionary.org/w/index.php?title=अपि&oldid=487237" इत्यस्माद् प्रतिप्राप्तम्