अपूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूपः, पुं, (न पूयते विशीर्य्यति, न + पूय + पः, यलोपः ।) पिष्टकः । इत्यमरः ॥ गोधूमः । इति राजजिर्घण्टः ॥ (“वृथाकृसरसं यावं पायसापूपमेव च” । इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूप पुं।

अपूपः

समानार्थक:पूप,अपूप,पिष्टक

2।9।48।1।2

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः। भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूप¦ पु॰ न पूयते विशीर्य्यति पू--प न॰ त॰।

१ गोधूमादिचूर्ण्ण-पिष्टके

१ पुरोडाशे हविर्भेदे
“अपूपं देव घृतवन्तमग्ने” ऋ॰

१० ,

४५ ,

९ ।
“अपूपं पुरोडाशमिति” भा॰।
“वृथाकृशरसंयावंपायसापूपमेव चेति” मनुः। प्राचुर्य्ये मयट्। अपूपमयंपर्व अपूपमयो यज्ञः। अपूपाय हितम्
“विभाषाहविरपूपादिभ्यः” पा॰ यत्। अपूप्यम्
“छ च” पा॰ अपू-पीयं च पिष्टकहिते यवगोधूमचूर्ण्णादौ। तत् पण्यमस्यठक्। आपूपिकः। अपूपविक्रेतरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूप¦ m. (-पः)
1. Cake of flour, meal, &c.
2. Wheat. E. पूय to split with अ neg. prefixed; प affixed, and य dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूपः [apūpḥ], [न पूयते विशीर्यते, पू-प. न. त. Tv.]

A small round cake of flour, meal &c. (Mar. वडा, घारगा, अनरसा &c.), thicker than ordinary cakes and mixed with sugar and spices; कृसरसंयावं पायसापूपमेव Ms.5.7. भीमेना- तिबलेन मत्स्यभवने$पूपा न संघट्टिताः Pt.3.172; अपूपं गुरवे तं च सामृतं स न्यवेदयत् । Bm.1.38.

Wheat.

Honeycomb. आदित्यो देवमंधु...अन्तरिक्षमपूपो Chān. Up.3.1.1.-शाला a Sweetmeat shop; सभाप्रपापूपशाला Ms.9.264.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूप m. (See. पूप) , cake of flour , meal , etc. RV. etc.

अपूप m. a kind of fine bread

अपूप m. honeycomb ChUp.

अपूप m. wheat L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Apūpa is the general word from the Rigveda[१] onwards for a cake, which might be mixed with ghee (ghṛtavant),[२] or be made of rice (vrīhi),[३] or of barley (yava).[४] In the Chāndogya Upaniṣad[५] there is a difference of interpretation. Max Müller renders it as ‘hive,’ Bo7htlingk as ‘honeycomb,’ Little[६] as ‘cake.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूप पु.
पुआ, जिससे ब्राह्मणों को भोजन कराया जाता है, आप.गृ.सू. 17.13 (अपूयं चतुः शरावं श्रपयति); चार प्याले अथवा कठौतियों का पुआ, आप.गृ.सू. 21.12 (अष्टका), इसे पुरोडाश की तरह 4 अथवा 8 कपालों पर पकाया जाता है, हि.गृ.सू. 2.14.4।

  1. iii. 52, 7.
  2. Rv. x. 45, 9.
  3. Śatapatha Brāhmaṇa, ii. 2, 3, 12, 13.
  4. Śatapatha Brāhmaṇa, iv. 2, 5, 19.
  5. iii. 1, 1.
  6. Grammatical Index, s.v.
"https://sa.wiktionary.org/w/index.php?title=अपूप&oldid=487276" इत्यस्माद् प्रतिप्राप्तम्