अप्सस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सस्¦ त्रि॰ अप्सु अप्साधने तेजसि सस्ति स्वपिति ससक्विप्

७ त॰।

१ रूपे तस्य तेजोहेतुत्वात् तथात्वम्

२ रूपवति च।
“शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्नं शून् बभस्ति हरिते-भिरप्सभिः” अ॰

६ ,

४९ ,

२ ,
“जायेव पत्य उशती सुवासाउषा हस्रेव निरिणीते अप्सः” ऋ॰

१ ,

१२

४ ,

७ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सस् [apsas], n. Ved. Form, beauty; or one possessed of beauty; cheek (?). उषा हस्रेव नि रिणीते अप्सः Rv.1.124.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्सस् n. " the hidden part of the body " , the secret charms (of a wife) RV. AV. SV. ([" breast or ? " Gmn. ; " cheek " BR. ; " forehead , face " NBD. ]), hidden fault , sin MaitrS. Ka1t2h.

अप्सस् n. ( अप्स्वस्) KapS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Apsas.--This word usually refers to the body, meaning ‘front part.’[१] In one passage of the Rigveda,[२] however, the adjective ‘with a long front part’ (dīrghāpsas) is applied to the chariot (Ratha).

  1. See Pischel, Vedische Studien, 1, 308-313;
    2, 245, 246.
  2. i. 122, 15. Cf. Roth, St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=अप्सस्&oldid=487441" इत्यस्माद् प्रतिप्राप्तम्