अब्धिः

विकिशब्दकोशः तः


सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धिः, पुं, (आपो जलानि धीयन्तेऽत्र, अप् + धा + अधिकरणे किः, उपपदसमासः ।) समुद्रः । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्धिः [abdhiḥ], [आपः धीयन्ते अत्र, धा-कि]

The ocean, receptacle of water; (fig. also) दुःख˚, कार्य˚, ज्ञान˚ &c.; store or reservoir of anything.

A pond, lake.

(In Math.) A symbolical expression for the number 7; sometimes for 4. -Comp. -अग्निः the submarine fire.

कफः, फेन: froth, foam.

the cuttle-fish bone, being regarded as the froth of the ocean. -ज a. born in the ocean. (-जः)

the moon.

The conch. -जम् Salt. (-जौ) (dual) N. of the Aśvins.

(जा) spirituous liquor (produced from the ocean).

the Goddess Lakṣmī. -झषः a sea-fish.-डिण्डिरः froth, foam.

द्वीपा the earth.

a portion of land surrounded by the ocean. -नगरी N. of Dwārakā, the capital of Kṛiṣṇa.

नवनीतकः the moon (the butter of the ocean). -मण्डूकी the pearloyster. -शयनः N. of Viṣṇu (so called from his resting in the ocean at the destruction and renovation of the world). -सारः a gem.

"https://sa.wiktionary.org/w/index.php?title=अब्धिः&oldid=203963" इत्यस्माद् प्रतिप्राप्तम्