अमरः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

देवः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमरः, पुं, (मृ + कर्त्तरि अच् नञ्समासः ।) देवः । इत्यमरः ॥ (“विबभौ देवशङ्काशो वज्रपाणिरिवामरैः” । इति महाभारते । “फलं कर्म्मायत्तं किममरगणैः किञ्च विधिना” । इति शान्तिशतके ।) कुलिशवृक्षः । अस्थिसंहारवृक्षः ॥ इति मेदि- नी ॥ पारदः । इति राजनिर्घण्टः ॥ मृत्युरहि- ते त्रि । यथा, -- “अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत्” । इति हितोपदेशः ॥ अमरसिंहः । स चादिशा- ब्दिकः नामलिङ्गानुशासननामककोषकारः विक्र- मादित्यराजसभीयनवरत्नान्तर्गतरत्नविशेषश्च । यथा, -- “इन्द्रश्चन्द्रः काशकृस्ना पिषली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥ इति कविकल्पद्रुमः ॥ “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” ॥ इति नवरत्नं ॥ स एव बौद्धमतावलम्बीति केचित् ॥

"https://sa.wiktionary.org/w/index.php?title=अमरः&oldid=112810" इत्यस्माद् प्रतिप्राप्तम्