अमला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमला, स्त्री, (नास्ति मलं यस्याः सा, अथवा अम् + कलच् स्त्रियां टाप् ।) लक्ष्मीः । इति मेदिनी ॥ सातलावृक्षः । इति राजनिर्घण्टः ॥ भूम्यामलकी । इत्यमरः ॥ नाभिनाला । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमला स्त्री।

भूम्यामलकी

समानार्थक:वितुन्नक,झटा,अमला,अज्झटा,ताली,शिवा,तामलकी

2।4।127।1।2

झटामलाज्झटा ताली शिवा तामलकीति च। प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमला/ अ-मला f. N. of the goddess लक्ष्मीL.

अमला/ अ-मला f. ( अमराSee. )the umbilical cord L.

अमला/ अ-मला f. the tree Emblica Officinalis Gaertn. L.

अमला/ अ-मला f. the plant सप्तलाL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Amalā.--This plant[१] is probably the Emblica officinalis, or Myrobalan tree; also called Āmalaka, or Āmalakā.[२]

  1. Jaiminīya Upaniṣad Brāhmaṇa, i. 38, 6.
  2. The reading in Chāndogya Upaniṣad, vii. 3, 1, is vāmalake, which may give a¤° or ā°.
"https://sa.wiktionary.org/w/index.php?title=अमला&oldid=488028" इत्यस्माद् प्रतिप्राप्तम्