अर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरम्, क्ली, (इयर्त्ति गच्छत्यनेन, ऋ + अच् ।) शीघ्रं । चक्राङ्गं । चाकार पाकि इति भाषा । शीघ्रगे त्रि । इति मेदिनी ॥

अरः, पुं, (ऋ + अच् ।) जिनानां कालचक्रस्य द्वाद- शांशः । स तु अवसर्पिण्याः षष्ठभागः ॥ जिना- नामष्टादशतीर्थङ्करः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।6

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर¦ पु॰ इयर्त्ति गच्छत्यनेन ऋ--अच्।

१ चक्रस्य

२ नाभिनेम्योर्मध्यस्थे काष्ठे

३ शीघ्रे च

४ शीघ्रतादिगुणवतित्रि॰।
“गण्डोज्ज्वलामुज्ज्वालनाभिचक्रया विराज-मानां नवयोदरश्रियां” माघः उदरा उन्नता अराश्चक्र-शलाका इति मल्लि॰
“विभुररान्न नेमिः परिभूरजायथाःऋ॰



१४ ,


“अरा इव रथनाभाविति” श्रुतिः
“सम्यञ्चोऽग्निं स पर्यतारा नाभिमिवाभितः” अथ॰

३ ,

३० ,

६ ,
“अरा इवाग्ने नेमिरिति” शत॰ ब्रा॰। एवमस्य पुंस्येव प्रयोगात्
“रोपधः”

६ ।

७ पृष्ठे दर्शितात्पा॰ सूत्राच्च पुंस्त्वे स्थिते मेदिनीकरोक्तं क्लीवत्वं शीघ्र-तायामेवान्वितं न तु चक्राङ्गेऽपि।
“यदपि च तच्चक्रंद्वादशारं यद्वै कुमाराः परिवर्त्तयन्ति तेऽपि षडृतवः संव-त्सरश्चक्रम्” भा॰ आ॰ प॰। द्वादश मासा अराइव यस्यतदर्थः।
“पञ्चारे चक्रे परिवर्त्तमामे तस्मिन्नातस्थुर्भुव-नानि च विश्वा” ऋ॰

१ ,

१६

४ ,

१३ पञ्चारे पञ्चर्त्तु-रूपैररैर्युक्ते हेमन्तशिशिरयोरेकत्वाभिप्रायेण पञ्चर्त्तुता” भा॰

४ कोणे
“त्रिपञ्चारे पीठे शवशिवहृदीति” श्यामास्तवः। संज्ञायां कन्।

५ शैवाले
“प्रापडीति” ख्याते

६ पर्पटे च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर¦ mfn. (-रः-रा-रं) Swift, speedy. n. (-रं)
1. The spoke or radius of a wheel.
2. adv. Swiftly. m. (-रः)
1. A Jaina division of time, the sixth of an Avasarpini or Utsarpini. See अवसर्पिणी, &c.
2. The eighteenth Jaina Tirthakara, or deified saint. E. ऋ to go, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर [ara], a. [इयर्ति गच्छत्यनेन, ऋ-अच्]

Speedy, swift.

Little. यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते T. Up.2.7.1.

Going (at the end of comp.),

रः The spoke or radius of a wheel; अरा इव रथानाभौ Muṇd.2.2.6; Praśna.2.6. (˚रम् also); अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः Pt.1.81. cf. also अरव्यक्तिर्नष्टा स्थितमिव जवाच्चक्रवलयम् Pratima 3.2.

A spoke of the time-wheel; a Jaina division of time.

A corner (कोण) or angle; त्रिपञ्चरे पीठे Śyāmāstava.

Moss (शैवाल).

= पर्पट q. v.

N. of an ocean in Brahmā's world; यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत्तदरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके Chān. Up.8.5.3. -Comp. -अन्तर (pl.) the intervals of the spoke; चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलिम् V.1.5. -घट्टः, -घट्टकः [अरैः घट्ट्यते रच्यते असौ]

a wheel or machine for raising water from a well (Mar. राहाट). (It usually consists of a single wheel with spokes on each side serving as handles to turn it, and a rope with a bucket attached to it passes over this wheel); ˚ट्टं खेलयमानः Pt.4 turning this machine; ˚घटी a bucket so used; कूपमासाद्य ˚टीमार्गेण सर्पस्तेनानीतः Pt.4.

a deep well.

अरम् [aram], ind. Ved. [ऋ-अम्]

Swiftly, near, at hand, present. अरं राजगिरिं याहि पाहि राज्यं निजं नृप Śiva. B.26.45.

Readily, fitly, suitably, so as to answer some purpose.

Enough, sufficiently (cf. अलम्); excessively; पुरु वारं पुरुत्मना Rv.1.142.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर mfn. ( ऋ) , swift , speedy L.

अर mfn. little (only for the etym. of उदर) Comm. on TUp.

अर mfn. ifc. " going "See. समर

अर m. the spoke or radius of a wheel RV. etc.

अर m. the spoke of an altar formed like a wheel , S3ulb.

अर m. a spoke of the time-wheel , viz. a जैनdivision of time (the sixth of an अवसर्पिणीor उत्सर्पिणी)

अर m. the eighteenth जैनsaint of the present अवसर्पिणी

अर m. N. of an ocean in ब्रह्मा's world (only for a mystical interpretation of अरण्य) ChUp.

अर n. the spoke of a wheel L.

अर (in comp. -अरम्).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ara. See Ratha.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अर&oldid=488384" इत्यस्माद् प्रतिप्राप्तम्