अराटकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराटकी [arāṭakī], Ved. N. of the plant अजशृङ्गी (Mar. मेढशिंगी) एयमगन्नोषधीनं वीरुधां वीर्यावती । अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु Av.4.37.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अराटकी f. N. of a plant AV. iv , 37 , 6.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arāṭakī is a plant mentioned once in the Atharvaveda,[१] and apparently identical with the Ajaśṛṅgī. Cf. also Araṭu.

  1. iv. 37, 6. Cf. Zimmer, Altindisches Leben, 68;
    Bloomfield, Hymns of the Atharvaveda, 408.
"https://sa.wiktionary.org/w/index.php?title=अराटकी&oldid=472872" इत्यस्माद् प्रतिप्राप्तम्