अलिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन¦ त्रि॰ अल--बा॰ इनन्। पर्य्याप्ते तपोभिरतिप्रवृद्धे। आ पक्थासोभलानसोभनन्तालिनासो विषाणिनः” ऋ॰

७ ।

१८ ।

७ ।
“अलिनाः तपोभिरतिवृद्धाः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन [alina], a. [अल्-बाहु˚ इनन्] Greatly advanced in penance (तपोभिरतिवृद्ध). -नः N. of a tribe; Rv.7.18.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन m. pl. N. of a tribe RV. vii , 18 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Alina is the name of a people mentioned once only in the Rigveda.[१] Roth[२] thought that the Alinas were allies--possibly a subdivision--of the Tṛtsus. Ludwig[३] more probably thinks that they were defeated by Sudās, together with the Pakthas, Bhalānas, Śivas, and Viṣāṇins, with whom they are mentioned, at the Paruṣṇī; and Zimmer[४] suggests that they lived to the north-east of Kafiristan.

  1. vii. 18, 7.
  2. Zur Litteratur und Geschichte des Weda, 95;
    Zimmer, Altindisches Leben, 126.
  3. Translation of the Rigveda, 3, 207.
  4. Op. cit., 431. The land is mentioned by Hiouen Thsang.
"https://sa.wiktionary.org/w/index.php?title=अलिन&oldid=472893" इत्यस्माद् प्रतिप्राप्तम्