अषाढा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढा(डा)¦ स्त्री पाढिः साहनं सह--णिच् + क्तिन् ढत्वम् अर्शआद्यच् न॰ त॰ पृषो॰ वा शत्वं डत्वञ्च। अश्विन्यवधिकेपूर्ब्बादिके विंशे, उत्तरादिके एकविंशे च नक्षत्रे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढा/ अ-षाढा f. N. of a brick (used for the sacrificial altar) S3Br.

अषाढा/ अ-षाढा f. sg. or pl. N. of two lunar mansions (distinguished as पिन्वा अन्द् उत्तर, " the former " and " the latter " , and reckoned either as the eighteenth and nineteenth [ TBr. ] or as the twentieth and twenty-first [ VP. etc. ]) AV. xix , 7 , 4 , etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣāḍhā  : f.: See Uttarāṣāḍhā and Pūrvāṣāḍhā.


_______________________________
*2nd word in left half of page p231_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣāḍhā  : f.: See Uttarāṣāḍhā and Pūrvāṣāḍhā.


_______________________________
*2nd word in left half of page p231_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣāḍhā. See Nakṣatra.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अषाढा स्त्री.
आप.श्रौ.सू. 16.1.2 पर धूर्त टीका के अनुसार एक ईंट का नाम [वैखा.श्रौ.सू. में एवंविध पाठ है- ‘आषाढायाम् अधिकृत्य ० एके’; वारा.श्रौ.सू. ‘आषाढाभ्याम् इत्येके’ आषाढा इष्टका की ओर इंगित करता हुआ प्रतीत होता है]।

"https://sa.wiktionary.org/w/index.php?title=अषाढा&oldid=476971" इत्यस्माद् प्रतिप्राप्तम्