आनन्दम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • आनन्दः, हर्षः, उत्सवः, प्रमोदः, उल्लासः, आह्लाद, उत्साहः।

नाम[सम्पाद्यताम्]

  • आनन्दं नाम सुखं, उत्साहम्।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अहं आनन्दः अस्मि।
  • बालबालिकः उत्साहं क्रीड करोति।
  • भास्करः आचार्या स्वर्णपदकं आगतवान्। एषः बहू आनन्दः।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वर्ष centering round the Dundubhi hill of प्लक्ष. वा. ४९. १४.

"https://sa.wiktionary.org/w/index.php?title=आनन्दम्&oldid=426054" इत्यस्माद् प्रतिप्राप्तम्