आरुणेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुणेय¦ पु॰ आरुणेरुद्दालस्यापत्यम् ढक्। उद्दालकपुत्रे श्वेत-केतौ।
“उद्दालकोहारुणिः श्वेतकेतुं पुत्रमुवाचेति” छा॰उ॰
“श्वेतकेतोरुद्दालकपुत्रत्वोक्तेस्तथात्वम्”
“श्वेतकेतुरारु-णेयः कं स्विदेवापरीषु”
“श्वेतकेतुरारुणेयोब्रह्मचारी”
“श्वेतकेतुनारुणेयेन” इति च शत॰ ब्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुणेयः [āruṇēyḥ], The son of आरुणि, श्वेतकेतु; श्वेतकेतुर्हारुणेय आस Ch. Up.5.3.1; Bṛi. Up.6.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरुणेय mfn. id.

आरुणेय m. N. of श्वेतकेतुas आरुणि's son S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āruṇeya.--An epithet of Śvetaketu, indicating his descent from Uddālaka Āruṇi and Aruṇa Aupaveśi. It is apparently confined to the Śatapatha Brāhmaṇa[१] and Chāndogya Upaniṣad,[२] in which Śvetaketu plays a great part.

  1. x. 3, 4, 1;
    xi. 2, 7, 12;
    5, 4, 18;
    6, 2, 1;
    xii. 2, 1, 9;
    Bṛhadāraṇyaka Upaniṣad, vi. 2, 1.
  2. v. 3, 1;
    vi. 1, 1.
"https://sa.wiktionary.org/w/index.php?title=आरुणेय&oldid=491209" इत्यस्माद् प्रतिप्राप्तम्