आर्तव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्तव नपुं।

आर्तवम्

समानार्थक:रजस्,पुष्प,आर्तव,ऋतु

2।6।21।1।5

ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्. श्रद्धालुर्दोहदवती निष्कला विगतार्तवा॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्तव [ārtava], a. (-वा-वी f.) [ऋतुरस्य प्राप्तः, अण्]

Conforming or relating to the season; seasonal; अभिभूय विभूति- मार्तवीम् R.8.36, स्वयमङ्गेषु ममेदमार्तवम् Ku.4.68; लताभिः श्रीरिवार्तवी V.1.13; vernal; R.9.28,48.

Menstruai, relating to or produced by this discharge. -वः A section of the year, a combination of several seasons (Ved.). -वी A mare. -वम् The menstrual discharge (of women), नोपगच्छेत्प्रमत्तो$पि स्त्रियमार्तवदर्शने Ms.4.4, 3.48.

Certain days after menstrual discharge, favourable to conception.

Menstrual ablution; गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै Mb.1.63.55.

A flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्तव mf( ई)n. (fr. ऋतु) , belonging or conforming to the seasons or periods of time , seasonable R. Kum. Ragh. Vikr. etc.

आर्तव mf( ई)n. menstrual , relating to or produced by this discharge Sus3r.

आर्तव m. a section of the year , a combination of several seasons AV. TS. VS. etc.

आर्तव n. the menstrual discharge S3Br. Sus3r. Mn.

आर्तव n. the ten days after the menstrual discharge fit for generation Mn. Sus3r.

आर्तव n. fluid discharged by the female of an animal at the time of rut Sus3r.

आर्तव n. a flower L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ārtava.--This expression denotes a portion of the year consisting of more seasons than one. But it does not bear the exact sense of ‘half-year,’ as suggested by Zimmer.[१] This is shown by the fact that it occurs regularly in the plural, not in the dual. In the Atharvaveda it occurs between seasons and years (hāyana),[२] but also in the combinations, ‘seasons, Ārtavas, months, years,;[३] ‘half-months, months, Ārtavas, seasons’;[४] ‘seasons, Ārtavas, months, half-months, days and nights, day’;[५] and in the Vājasaneyi Saṃhitā ‘months, seasons, Ārtavas, the year,’[६] or simply with the seasons.[७]

  1. Altindisches Leben. 374.
  2. iii. 10, 9.
  3. iii. 10, 10.
  4. xi. 7, 20. Cf. xv. 6, 6;
    17, 6.
  5. xvi. 8, 18.
  6. xxii. 28.
  7. Av. v. 28, 2. 13;
    x. 6, 18;
    7, 5;
    xi. 3, 17;
    6, 17;
    Taittirīya Saṃhitā, vii. 2, 6, 1, 3. Kauṣītaki Upaniṣad, i, 3. cited in this sense in the St. Petersburg Dictionary, is not so to be understood, as the word there is merely adjectival.
"https://sa.wiktionary.org/w/index.php?title=आर्तव&oldid=491248" इत्यस्माद् प्रतिप्राप्तम्