हायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायनः, पुं, क्ली, (जहाति त्यजति जिहीते प्राप्नोति वा भावानिति । हा त्यागे हा गतौ वा + “हश्च ब्रीहिकालयोः ।” ३ । १ । १४८ । इति ण्युट् ।) वत्सरः । इत्यमरः । १ । ४ । २० ॥ (यथा, भागवते । १ । ६ । ८ । “अहञ्च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥”)

हायनः, पुं, (जहात्युदकमिति । हा + “हश्च ब्रीहिकालयोः ।” ३ । १ । १४८ । इति ण्युट् ।) ब्रीहिभेदः । अग्निशिखा । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायन पुं-नपुं।

संवत्सरः

समानार्थक:संवत्सर,वत्सर,अब्द,हायन,शरद्,संवत्

1।4।20।2।4

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्. संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥

 : पूर्वे_अब्दे, पूर्वतरे_अब्दे, अस्मिन्_अब्दे

पदार्थ-विभागः : , द्रव्यम्, कालः

हायन पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।108।1।2

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

हायन पुं।

वर्षम्

समानार्थक:वृष्टि,वर्ष,हायन,वत्स

3।3।108।1।2

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥

अवयव : वातप्रक्षिप्तजलकणः,जलकणः

सम्बन्धि2 : वृष्टिविघातः,वर्षोपलः

वैशिष्ट्यवत् : वर्षोपलः

 : महावृष्टिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

हायन पुं।

व्रीहिभेदः

समानार्थक:अणु,हायन

3।3।108।1।2

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायन¦ पु॰ अम्बु जहाति हा--ल्यु--नि॰।

१ व्रीहौ भावंजहाति हा--ल्यु--नि॰।

२ वत्सरे पुंस्त्री॰ अमरः।

३ अग्निशिखायां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायन¦ mn. (-नः-नं) A year. m. (-नः)
1. A flame, a ray.
2. A sort of rice. E. हा to go or like, ल्युट् aff., युक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायनः [hāyanḥ] नम् [nam], नम् a. A year; त्रस्तैकहायनकुरङ्गविलोलदृष्टेः U.3. 28; Māl.4.8.

नः A kind of rice.

A flame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायन mf( आor ई)n. (for 2. See. p. 1297 , col. 1) quitting , leaving MW.

हायन mf( आor ई)n. passing away ib.

हायन mn. ( accord. to native authorities fr. 1. or 2. हा; but See. हयन)a year( ifc. f( ई). , and accord. to Pat. on Pa1n2. 4-1 , 27 also f( आ). ) AV. etc.

हायन m. a sort of red rice( pl. its grains) MaitrS. S3Br. Ka1tyS3r.

हायन m. a flame , ray L.

हायन mfn. lasting a year or returning every year (applied to तक्मन्, See. ) AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hāyana denotes a ‘year,’ usually in compounds.[१] In the Kāṭhaka Saṃhitā[२] and the Śatapatha Brāhmaṇa[३] the term appears as a designation of a species of red rice. As an adjective in the sense of ‘lasting a year’ or ‘recurring every year,’ it is applied to fever in the Atharvaveda.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हायन पु.
(बहु.व.) लाल धान की एक प्रजाति, का.श्रौ.सू. 14.4.1० (देवसूहवींषि चरति) एक वर्ष में उगने वाली।

  1. Av. viii. 2, 21;
    śata-hāyana, ‘a hundred years old,’ viii. 2, 8;
    7, 22;
    hāyanī, xii. 1, 36 (probably corrupt).
  2. xv. 5.
  3. v. 3, 3, 6 (the Taittirīya Saṃhitā, i. 8, 10, 1, has instead mahā-vrīhi, ‘great rice’).
  4. xix. 39, 10.

    Cf. Schrader, Prehistoric Antiquities, 301.
"https://sa.wiktionary.org/w/index.php?title=हायन&oldid=481140" इत्यस्माद् प्रतिप्राप्तम्