आश्विन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विनः, पुं, (अश्विनीनक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । अश्विनी + अण् ।) वैशाखादिद्वादश- मासान्तर्गतषष्ठमासः । रवेः कन्याराशिस्थिति- कालः । तत्पर्य्यायः । इषः २ आश्वयुजः ३ । इत्य- मरः ॥ शारदः ४ । इति राजनिर्घण्टः ॥ तत्र जातफलं । “राज्ञां प्रियः काव्यकलाविदग्धः स्याद्दर्भगर्भाग्रसुतीक्ष्णबुद्धिः । सुखी वदान्यो बहुमानशाली भक्तो भवेदाश्विनमासजन्मा” ॥ इति कोष्ठीप्रदीपः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन पुं।

आश्विनमासः

समानार्थक:आश्विन,इष,आश्वयुज

1।4।17।2।1

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः। स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन¦ पु॰ आश्विनी पूर्ण्णिमा यस्मिन् मासे अण्। स्वनामख्याते चान्द्रेमासभेदे
“अहमप्याश्चिने तद्वत् सायाह्ने बोध-याम्यहम्” दुर्गाबोधनमन्त्रः।

१ अश्विमानुपधान आसा-[Page0877-b+ 38] मिष्टकानाम् अण् मतोर्लुक्।

२ इष्टकाभेदे स्त्री ङीप्।
“येहैता आश्वेनीरुपदधाति” शत॰ ब्रा॰

८ ,

२ ,

१ ,

११ । आश्विनौदेवते अस्य अण्।

३ चितिभेदे च
“प्र त आश्विनीः पवमानः” ऋ॰

९ ,

८६ ,

४ , पञ्चाश्वित्योह ऋतव्येपञ्च वैश्वदैव्यः पञ्च-प्राणभृतः पञ्चायस्या एकया न विंशतिर्वयस्यास्ता एकचत्वा-शिशद्द्वितीया चितिः” शत॰ ब्रा॰।

४ यज्ञियकपालभेदे पु॰
“सौम्येन सहाश्विनो द्विकपालः सर्वत्र” कात्या॰

१२ ,

६ ,

३ ,
“मैत्रावरुणश्च म आश्विनश्च मे इति” यजु॰

१८ ,

१९ , अ-श्विन्यां भवः अण्।

५ अश्विनीकुमारयोः द्वि॰ व॰। अश्विनौदेवते अस्य अण्। अश्विनीकुमारदेवताके

६ यज्ञे

७ शस्त्रे च। आश्वलायनशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन¦ m. (-नः) The month Aswin, (September-October.) E. अश्विनी the constellation, अण् deriv. affix: when the moon is in Aswini.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन [āśvina], a. (-नी f.)

Belonging or sacred to the Aśvins (अश्विनौ देवते अस्य).

Pervading.

नः N. of a month (in which the moon is near the constellation Aśvini).

A sacrifice or a weapon presided over by the Aśvins.

(du.) The Aśvins.

नी N. of certain bricks.

A pile, stack (चितिभेदः). -नम् A day's journey for a horse or rider (Ved.). -चिह्नितम् The autumnal equinox.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्विन mf( ई)n. like riders or horsemen RV. ix , 86 , 4

आश्विन n. a day's journey for a horseman AV. vi , 131 , 3.

आश्विन mfn. (fr. अश्विन्) , belonging or devoted to the अश्विन्s VS. TS. S3Br. Ka1tyS3r. A1s3vS3r.

आश्विन m. N. of a month in the rainy season (during which the moon is near to the constellation अश्विनी)

आश्विन n. the नक्षत्रअश्विनीVarBr2S.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āśvina, or Āśvīna, designates, in the Atharvaveda[१] and two Brāhmaṇas,[२] the length of journey made in a day by a horseman (aśvin). The exact distance is not defined. In the Atharva it appears to exceed five leagues, being mentioned immediately after a distance of three or five Yojanas; in the Aitareya Brāhmaṇa the heavenly world is placed at a distance of a thousand Āśvinas.

  1. vi. 131, 3.
  2. Aitareya Brāhmaṇa, ii. 17;
    Pañcaviṃśa Brāhmaṇa in Indische Studien, 1, 34.
"https://sa.wiktionary.org/w/index.php?title=आश्विन&oldid=491510" इत्यस्माद् प्रतिप्राप्तम्