इन्द्रोत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रोत/ इन्द्रो m. " upheld or promoted by इन्द्र" , N. of a teacher RV. S3Br. MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शौनक sage who gave succour to Janame- jaya in his अश्वमेध यज्ञ। Br. III. ६८. २५; वा. ९३. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


INDROTA (INDRODA) : A sage, son of Śuka, the great sage, and also called Śaunaka. Janamejaya, son of King Parīkṣit once killed a brahmin, and at once Brahmahatyā (sin of having killed a brahmin) seized the King. The King lost all mental peace at this and sought the advice of many sages for redemption from the sin, and Indrota (Śaunaka) advised him to go on a pilgrimage and perform righteous duties (dharma). The King acted accordingly and got rid of the sin of killing the brahmin. This story occurs under the title Indrotapārikṣitīyam in Śānti Parva in three chapters. (Chapters 150-152).


_______________________________
*6th word in right half of page 331 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Indrota is twice mentioned in the Rigveda[१] in a Dānastuti (‘Praise of Liberality’) as a giver of gifts. In the second passage he has the epithet Ātithigva, which shows conclusively that he was a son of Atithigva, as Ludwig[२] holds, and not of Ṛkṣa, as Roth[३] states.

  1. viii. 68, 10 et seq.
  2. Translation of the Rigveda, 3, 163.
  3. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=इन्द्रोत&oldid=472977" इत्यस्माद् प्रतिप्राप्तम्