उखा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखा, स्त्री, (उख + क + टाप् ।) स्थाली । इत्य- मरः ॥ हा~डि इति भाषा । (यथा, सुश्रुते । “इद्धः स्वतेजसा वह्निरुखागतमिवोदकम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखा स्त्री।

स्थाली

समानार्थक:पिठर,स्थाली,उखा,कुण्ड

2।9।31।2।3

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखा¦ स्त्री उख--क।

१ पाकपात्रे पिठरादौ। (हां डि)। [Page1055-a+ 38]
“यन्नीक्षणं मांस्पवन्या उखाया उत पात्राणि यूष्णआसेचनानि” ऋ॰

१ ,

१६

२ ,

१३ । ऋचमेतामाश्रित्यैव
“मांस्पवन्या उखायाः” इति पा॰ भाष्यकृतोदाहृतम्। यज्ञियेष्टकासाधने

२ चूल्लीरूपे पदार्थेतत्करणप्रकारः कात्या॰श्रौ॰

१६ ,

१ ,

१ , सूत्रादौ उक्तः तच्च इष्टकाशब्दे

९९

१ पृष्ठेदर्शितम्।
“उखास्रत्” सि॰ कौ॰ शत॰ ब्रा॰ तु स्थालीपरो-खाशब्दस्य निरुक्तिरन्यथैवोक्ता यथा।
“अथेनमुखयान्नंबिभर्त्ति इमे वै लोका उखा इमे वा एतं लोका यन्त-मर्हन्ति एभिरेतं लोकं देवा अबिभरुरेभिरेवैनमेतल्लोकैर्बि-भर्त्त्योषा यदुखा नाम एतद्वै देवता वैतेन कर्मणैतयावृ-तेमां लोकानुदखनन् यदुखनंस्तस्मादुत्खा उत्खा वैता-मुखेत्याचक्षते परोक्षं, परोक्षकामा हि देवाः”

६ ,

७ ,

१ ,

२२ ,

२३ । अस्य
“न क्रोडादिबह्वच” पा॰ क्रोडादिग-णपाठत् स्वाङ्गवाचिताऽपि तेन वृहदुखेत्यत्र न ङीष्उखायां संस्कृतं यत्। उख्य तत्र संस्कृते त्रि॰। भवार्थेदिगा॰ यत्। उख्य उखाभवे त्रि॰। तस्य वर्ग्यादि॰कर्म्मधारयसमासे आद्योदात्तता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखा¦ f. (-खा) A pot or saucepan, &c. E. उख् to go, क affix, and टाप्, also उघा।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखा f. a boiler

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ukhā is the regular word or a ‘cooking pot,’ usually mentioned in connexion with sacrifice, from the Rigveda[१] onwards. It was made of clay (mṛṇ-mayī).[२] See also Sthālī.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखा स्त्री.
मिट्टी का पात्र (ऋ.वे. 1.162.15) सान्नाय्य के लिए (= कुम्भी, आप.श्रौ.सू.) भा.श्रौ.सू. 7.6.8; प्रवर्ग्य में भी प्रयुक्त, आप.श्रौ.सू. 15.2.7; विशेषतः चयन में यह वर्गाकार अधवा गोलाकार होती है ‘प्रादेश’ की ऊँचाई वाली; एक अरत्नि चौड़ी, 16.4.7; इसमें (चार) ईंटे रख दी जाती हैं, और इसका ऊपरी भाग एक गड्ढे के ऊपर नीचे पलट दिया जाता है, एवं ईंटों को जलाने के लिए ईंधन लगा दिया जाता है, 16.5.8-12; तु. 2 ‘A’9.58 एक (उबलता हुआ) पात्र, का.श्रौ.सू. 6.7.15 (पशुं चोखायाम् श्रपयति); ‘उखा, शूल’, वपास्रपण्यौ च, का.श्रौ.सू. 8.8.31; यजमान उखां करोति। का.श्रौ.सू. 16.3.22; मा.श्रौ.सू. 3.5.14 (पशु के भागों = अंगों को पकाने के लिए कड़ाही); ‘उखा’ दूध की बाल्टी, मा.श्रौ.सू. 4.1.2० (प्रवर्ग्य); वह पात्र (जिसमें गाय का दूध पकाना होता है), मा.श्रौ.सू. 1.1.3.19; देखें-यज्ञायुधा, पृ. 72। उखाप्रवृञ्जन (उखायाः प्रवृञ्जनम्, प्रवृञ्जन-प्र + वृञ्ज् + ल्युट्) उखा को सेंकना, बौ.श्रौ.सू. 26.28ः3।

  1. i. 162, 13. 15;
    iii. 53, 22;
    Av. xii. 3, 23;
    Taittirīya Saṃhitā, v. 1, 6, 3, etc.
  2. Vājasaneyi Saṃhitā, xi. 59;
    Taitdrīya Saṃhitā, iv. 1, 5, 4.

    Cf. Zimmer, Altindisches Leben, 253, 271.
"https://sa.wiktionary.org/w/index.php?title=उखा&oldid=492104" इत्यस्माद् प्रतिप्राप्तम्