स्थाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली, स्त्री, (तिष्ठन्त्यत्रान्नादीनीति । स्था + आलच् । गौरादित्वात् ङीष् । इत्युणादिवृत्तौ उज्ज्वलः । १ । ११५ ।) पाकपात्रविशेषः । हा~डी इति थाली इति च भाषा । तत्पर्य्यायः । पिठरः २ उखा ३ कुण्डम् ४ । इत्यमरः । २ । ९ । ३१ ॥ पिठरी ५ स्थालम् ६ उषा ७ कुण्डी ८ । इति तट्टीका ॥ कुण्डा ९ कुण्ड्यका १० । इति शब्दरत्नावली ॥ वाकः ११ पातिली १२ । इति जटाधरः ॥ (यथा, हरिवंशे । २६ । ४० । “पूरयित्वाग्निना स्थालीं गन्धर्व्वाश्च तमब्रुवन् । अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ॥”) पाटलावृक्षः । इत्यमरटौका । २ । ४ । ५४ ॥ मेदिनी च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली स्त्री।

स्थाली

समानार्थक:पिठर,स्थाली,उखा,कुण्ड

2।9।31।2।2

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली [sthālī], 1 An earthen pot or pan, a cooking-pot, caldron, kettle; न हि भिक्षुकाः सन्तीति स्थाल्यो निधिश्रीयन्ते Sarva. S.; स्थाल्यां वैडूर्यमय्यां पचति तिलखलीमिन्धनैश्चन्दनाद्यैः Bh.2.1.

A particular vessel used in the preparation of Soma.

The trumpet-flower. -Comp. -द्रुमः Ficus Benjamina or Indica (Mar. नादुरखी).

पाकः a particular religious act performed by a householder.

a dish of rice boiled in milk. -पुरीषम् the sediment or dirt sticking to a cooking-pot; स्थालीपुरीषादीन्यप्यमृतवद- भ्यवहरति Bhāg.5.9.11. -पुलाकः boiled rice in a cooking-pot; यथा स्थालीपुलाकेन MS.7.4.12; अलिङ्गास्वपि स्थाली- पुलाकवत् सिद्धिः ŚB. on MS.8.1.11. ˚न्यायः see under न्याय; also see तुल्यन्याय and तुल्यपाक. -बिलम् the interior or hollow of a caldron; P.V.1.7. -बिलीयम्, -बिल्यम्a. fit for cooking (rice etc.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली f. See. col. 2.

स्थाली f. an earthen dish or pan , cooking-vessel , caldron AV. Br. S3rS.

स्थाली f. a partic. vessel used in preparing सोमMW.

स्थाली f. the substitution of a cooked offering of rice etc. for a meat offering at the मांसाष्टका(See. ) ib.

स्थाली f. Bignonia Suaveolens L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthālī denotes a ‘cooking pot,’ usually of earthenware, in the Atharvaveda[१] and later.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली स्त्री.
मिट्टी का प्याला अथवा कटोरा जिसमें चावल रखा हो, आप.श्रौ.सू. 1.7.5; अनाज के छिलके के लिए, 8.8.12; द्रष्टव्य - आदित्य-, उक्थ्य-, आग्रयण-, ध्रुव-, बौ.श्रौ.सू. 25.13, The Ritual sutras, J. Gonda, शब्द- सूची, पृ. 662.

  1. viii. 6, 17.
  2. Taittirīya Saṃhitā, vi. 5, 10, 5;
    Vājasaneyi Saṃhitā, xix. 27. 86;
    Aitareya Brāhmaṇa, i. 11, 8, etc. Sthālī-pāka, a dish of rice or barley boiled in milk, is mentioned in the Bṛhadāraṇyaka Upaniṣad, vi. 4, 18;
    Aitareya Āraṇyaka, iii. 2, 4;
    Śāṅkhāyana Āraṇyaka, xi. 6, etc.
"https://sa.wiktionary.org/w/index.php?title=स्थाली&oldid=481057" इत्यस्माद् प्रतिप्राप्तम्