उत्फुल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्फुल्लः, त्रि, (उत्फलतीति । उत् + फल् + क्त । आदितश्चेतीडभावः उत्फुल्लसंफुल्लयोरुपसंख्यान- मिति निष्ठातस्य लः ।) प्रफुल्लः । विकसितः । इत्यमरः ॥ (यथा, किराते । (“उत्फुल्लकमलपरागजन्या- दुद्धूतः सरसिजसम्भवः परागः” । स्पीतः । वर्द्धितः । (यथा, विष्णुपुराणे । १ । ९ । १३ ॥ “हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता” । आनन्दादिना विस्फारितः । यथा, रामायणे ॥ “अवस्थितैः समीपस्थैस्त्रासादुत्फुल्ललोचनैः” ।) स्त्रीणां करणम् । उत्तानम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्फुल्ल वि।

प्रफुल्लितवृक्षः

समानार्थक:प्रफुल्ल,उत्फुल्ल,सम्फुल्ल,व्याकोश,विकच,स्फुट,फुल्ल,विकसित

2।4।7।2।2

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्फुल्ल¦ त्रि॰ उद् + फल--क्त नि॰।

१ विकशिते दलानाम-न्योन्यविश्लेषेण प्रकाशिते
“उत्फुल्लनीलनलिनोदरतुल्यभासः” माघः।

२ उचाने त्रि॰

३ स्त्रीणां गुप्तेन्द्रियेन॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्फुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं)
1. Blown as a flower.
2. Swollen, encreased in bulk.
3. Sleeping supinely. E. उत् and फुल्ल blown.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्फुल्ल [utphulla], p. p. [उद्-फल्-क्त] Vārt. on P.VII.4.89. उत्फुल्लसंफुल्लयोरुपसंख्यानम्.

Opened, full blown (as flowers); उत्फुल्लनीलनलिनोदरतुल्यभासः Śi.11.36.

Widely opened, expanded, dilated (eyes); विस्मय °reeनयनः Pt.1.

Swollen, increased in bulk.

Sleeping supinely or on the back; cf. उत्तान.

Insolent, impudent.

ल्लम् The female organ of generation (स्त्रीकरणम्)

A kind of coitus; cf. उत्फुल्लं करणे स्त्रीणामुत्ताने$पि विकस्वरे Medinī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्फुल्ल/ उत्-फुल्ल mfn. ( Ka1ty. on Pa1n2. 8-2 , 55 )blown (as a flower) Kir. Katha1s. S3is3.

उत्फुल्ल/ उत्-फुल्ल mfn. wide open (as the eyes) R. Pan5cat. Hit. etc.

उत्फुल्ल/ उत्-फुल्ल mfn. swollen , increased in bulk , bloated , puffed up Katha1s. Ba1lar. S3a1rn3g.

उत्फुल्ल/ उत्-फुल्ल mfn. sleeping supinely L.

उत्फुल्ल/ उत्-फुल्ल mfn. looking at with insolence , insolent , impudent Pat.

उत्फुल्ल/ उत्-फुल्ल n. a kind of coitus L.

"https://sa.wiktionary.org/w/index.php?title=उत्फुल्ल&oldid=492428" इत्यस्माद् प्रतिप्राप्तम्