उरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरा [urā], Ved. A ewe. अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं Rv.1.95.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरा f. a ewe RV. viii , 34 , 3 ; x , 95 , 3.

उरा See. under उरण, col. 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Urā as a name for ‘sheep’ is confined to the Rigveda.[१] It is curious that in one of its two occurrences the wolf should be referred to as terrifying sheep, and that the epithet of the wolf, urā-mathi, ‘killing sheep,’ should occur once in the Rigveda,[२] both references being in one book of the Saṃhitā, a fact which suggests a dialectical origin of the word urā. See also Avi.

  1. viii. 34, 3.
  2. viii. 66, 8. Cf. Nirukta, v. 21.
"https://sa.wiktionary.org/w/index.php?title=उरा&oldid=493451" इत्यस्माद् प्रतिप्राप्तम्