उर्वशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वशी स्त्री।

उर्वशीनामाप्सरा

समानार्थक:उर्वशी

1।1।52।2।4

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। सुकेशीमञ्जुघोषाद्याः कथ्यम्तेऽप्सरसो बुधैः। हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वशी¦ स्त्री उरून् अश्नुते वशीकरोति उरु + अश--क गौरा॰ङीष्। स्वर्गवेश्याभेदे। अप्सरोभेदाश्च अप्सरः शब्दे उक्ताःइयञ्च नारायणोरुं भित्त्वा जाता यथोक्तं हरिवं॰

८५ अ॰
“नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी। ऐलस्यदयिता देवी योषिद्रत्नं किमुर्वशी” ततश्च ऊरुं नारायणोरुंकारणत्वेनाश्नुते प्राप्नोति अश--क ङीष् पृ॰ ह्रस्वः। इतिविग्रहः। इयमेव पुरूरवसःपत्नी आसीत्।
“पुत्रोबुध-स्योत्तमवीर्यकर्मा पुरूरवा युस्य सुतो सुदेवः। तथैवपश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम”

१५

४ अ॰
“पुरूरवाः सुतोविद्वानिलायां समपद्यत” इत्युपकम्य
“षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः। दृढायुश्चवनायुश्च शतायुश्चोर्वशीसुताः” भा॰ आ॰

७५ अ॰। सा च इन्द्रलोकगतार्ज्जुनस्य समीपे रिरंसया गत्वातेन प्रत्याख्याता तस्मै शापं ददाविति कथा भा॰ व॰

४६ अ॰
“तव पित्राभ्यनुज्ञातां स्वयञ्च गृहमागताम्। यस्मान्मां नाभिनन्देथाः क मवाणवशंगताम्। तस्मात्त्वंनर्त्तनः पार्थ! स्त्रीमध्ये मानवर्जितः। अपुमानितिविख्यातः षण्डवद्विचरिष्यसि”

२ नदीभेदे उर्वशीतीर्थशब्देउदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वशी [urvaśī], [उरून् महतो$पि अश्नुते वशीकरोति, उरु-अश्-क गौरा˚ ङीष् Tv.]

N. of a famous Apsaras or nymph of Indra's heaven who became the wife of Purūravas. [Urvaśī is frequently mentioned in the Ṛigveda; at her sight the seed of Mitra and Varuṇa fell down, from which arose Agastya and Va&siṣṭa; (see Agastya). Being cursed by Mitra and Varuṇa she came down to the world of mortals, and became the wife of Purūravas, whom she chanced to see while descending, and who made a very favourable impression upon her mind. She lived with him for some time, and went up to heaven at the expiration of her curse. Purūravas was sorely grieved at her loss, but succeeded in securing her company once more. She bore him a son named Āyus, and then left him forever. The account given in the Vikramorvaśīyam differs in many respects, where Indra is represented to have favoured Purūravas with her lifelong company though he had himself cursed her. Mythologically she is said to have sprung from the thigh of the sage Nārāyaṇa, q. v.] उर्वशी वै रुपिण्यप्सरसाम् Mbh.5.2.95; मर्त्तासश्चिदुर्वशीरकृप्रन् Av. 18.3.23; स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा V.4.47.

Wish, ardent desire. -Comp. -तीर्थम् N. of a sacred place referred to in Bhārata. -नाममाला N. of a lexicon. -रमणः, -सहायः, -वल्लभः N. of Purūravas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वशी f. (fr. उरुand 1. अश्, " to pervade " See. M.M. , Chips , vol. ii , p.99 ) , " widely extending " , N. of the dawn (personified as an अप्सरस्or heavenly nymph who became the wife of पुरू-रवस्) RV. AV. xviii , 3 , 23 VS. S3Br. Vikr. etc.

उर्वशी f. N. of a river MBh. xii.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an apsaras born of नारायण; worshipped for success in love affairs. फलकम्:F1:  Br. III. 7. १६; भा. II. 3. 6.फलकम्:/F While she was plucking flowers in Badari आश्रम Mitra and वरुण saw her, when she gave birth to Agastya and वसिष्ठ. फलकम्:F2:  भा. VI. १८. 6; IX. १३. 6; M. २०१. २५-29; Vi. IV. 5. ११-12.फलकम्:/F सत्यधृति saw her, and she was mother of शरद्वत. फलकम्:F3:  भा. IX. २१. ३५; Vi. IV. १९. ६५.फलकम्:/F Heard of the beauty of पुरूरवस् from नारद, when she came to the earth due to a curse of Mitra and वरुण, and gave enjoyment to him so long as he satisfied her two conditions--keeping her two sheep safe, and not showing himself naked before her except in sexual intercourse. When after ६४ years she saw him naked one day, she left him. He looked for her and saw her at the R. Sarasvati playing with her friends. At his request she promised a day's enjoyment with him every year. On her advice he prayed to Gandharvas, and got an अग्निस्थालि. Mother of six sons by पुरूरवस्. फलकम्:F4:  भा. IX. १४. १६-42; १५. 1; XI. २६. 4-5 and २५; Br. III. ६५. ४६; ६६. 4-5; वा. 2. १६; ९१. 4; Vi. IV. 6. ३५-78.फलकम्:/F Returned to Heaven. फलकम्:F5:  भा. XI. 4. १५; Br. IV. ३३. १८.फलकम्:/F The Goddess enshrined at Badari. फलकम्:F6:  M. १३. ४९.फलकम्:/F When she danced before Indra, she forgot her अभिनय and was cursed by Bharata to become an invisible creeper for ५५ years on the earth. During that time पुरूरवस् was in the guise of पैशाच. After the lapse of the period she bore him 8 sons. फलकम्:F7:  Ib. २४. १२-33.फलकम्:/F In the सभा of हिरण्यकशिपु. फलकम्:F8:  Ib. १६१. २५.फलकम्:/F Mother of six sons by Aila. फलकम्:F9:  वा. ९०. ४५.फलकम्:/F Also ऊर्वशी (s.v.).
(II)--The Apsaras presiding over the month of सह। फलकम्:F1:  भा. XII. ११. ४१; Br. II. २३. १८.फलकम्:/F With the sun in the हेमन्त; फलकम्:F2:  Br. I. 2. १६; वा. ५२. १८; M. १२६. १९.फलकम्:/F in the sun's chariot in the मार्गशीर्ष month; फलकम्:F3:  Vi. II. १०. १३.फलकम्:/F a ब्रह्मवादिनी। फलकम्:F4:  Br. II. ३३. १८.फलकम्:/F
(III)--An आभीर कन्या who observed the भीमद्वादशी, and became उर्वशी. M. ६९. ५९. [page१-244+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Urvaśī : f.: Name of a river (?)

If one, who is well composed, goes to Urvaśī under the constellation Kṛttikā and bathes there in the Lauhitya tīrtha according to the rites, he obtains the fruit of the Punḍarīka sacrifice (urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ/lauhitye vidhivat snātvā puṇḍarīkaphalaṁ labhet) 13. 26. 43; (for Urvaśī as one of the names of Gaṅgā, see 12. 29. 61).


_______________________________
*5th word in left half of page p300_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Urvaśī : f.: Name of a river (?)

If one, who is well composed, goes to Urvaśī under the constellation Kṛttikā and bathes there in the Lauhitya tīrtha according to the rites, he obtains the fruit of the Punḍarīka sacrifice (urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ/lauhitye vidhivat snātvā puṇḍarīkaphalaṁ labhet) 13. 26. 43; (for Urvaśī as one of the names of Gaṅgā, see 12. 29. 61).


_______________________________
*5th word in left half of page p300_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उर्वशी&oldid=493503" इत्यस्माद् प्रतिप्राप्तम्