एवावद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवावद¦ पु॰ एव एवमावदति आ + वद--अच्। ऋषिभेदे
“सहि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः” अवत्सारस्य स्पृणवाम्” ऋ॰

५ ,

४४ ,

१ ,
“क्षत्रस्य मनस-स्यैवाबदस्य यजतस्य सध्रेरवत्सारस्य चैषामृषीणाम्” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवावद [ēvāvada], a. Ved. So speaking, true. -दः N. of a Ṛiṣi; Rv.5.44.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवावद m. (fr. 1. एवand आ-वद्T. ?), N. of a ऋषि([ Sa1y. ]) RV. v , 44 , 10.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Evāvada is regarded by Ludwig[१] in a very obscure passage of the Rigveda[२] as the name of a singer beside Kṣatra, Manasa, and Yajata. The commentator Sāyaṇa also interprets the word as a proper name. Roth,[३] however, considers it to be an adjective meaning ‘truthful.’

  1. Translation of the Rigveda, 3, 138.
  2. v. 44, 10.
  3. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=एवावद&oldid=473042" इत्यस्माद् प्रतिप्राप्तम्