सामग्री पर जाएँ

ऐतिहासिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक¦ त्रि॰ इतिहासादागतः इतिहास वेत्त्यधीते वा[Page1547-a+ 38] ठक्।

१ इतिहासग्रन्थलब्धे

२ तद्वेत्तरि

३ तदध्येतरि च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक¦ mfn. (-कः-की-कं) Historical. m. (-कः) A historian. E. इतिहास a story, and ठक् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक [aitihāsika], a. (-की f.) [इतिहास-ठक्]

Traditional.

Historical

कः An historian.

One who knows or studies ancient legends.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिहासिक mf( ई)n. (fr. इति-हा-स) , derived from ancient legends , legendary , historical , traditional Sa1y. Prab.

ऐतिहासिक m. one who relates or knows ancient legends

ऐतिहासिक m. an historian.

"https://sa.wiktionary.org/w/index.php?title=ऐतिहासिक&oldid=494090" इत्यस्माद् प्रतिप्राप्तम्