औलान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औलान¦ न॰ अवलम्बनं वेदे पृषो॰। अवलम्बने।
“विद्वान्पथ ऋतुशोदेवयानानयौलानं दिविधे” ऋ॰

१० ,

९८ ,

११ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औलानम् [aulānam], 1 Support.

Reservoir of water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औलान m. N. of शान्तनव([ Sa1y. ]) RV. x , 98 , 11.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aulāna is a word occurring in a single passage of the Rigveda,[१] where it may possibly be a patronymic of Śaṃtanu as a ‘descendant of Ula.’ Ludwig,[२] however, conjectures that the reading should be ‘Kaulāna.’ Sieg[३] regards Aulāna as a later descendant[४] of Śaṃtanu, who utilized the story of Devāpi's rain-making as an introduction to his rain hymn.

  1. x. 98, 11.
  2. Translation of the Rigveda, 3, 166.
  3. Die Sagenstoffe des Ṛgveda, 141.
  4. Cf. Sāyaṇa on Rv. x, 98, 11;
    Kuru kula-jātaḥ Śāṃtaṇavaḥ, ‘a descendant of Śaṃtanu, born in the family of the Kurus
"https://sa.wiktionary.org/w/index.php?title=औलान&oldid=494273" इत्यस्माद् प्रतिप्राप्तम्