कङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कः, पुं, (कङ्कते उद्गच्छति इति । ककि गतौ । कक् + अच् + इदित्वान्नुम् ।) पक्षिविशेषः । का~क् इति भाषा । तत्पर्य्यायः । लोहपृष्ठः २ । इत्यमरः २ । ५ । १६ ॥ सदंशवदनः ३ खरः ४ रणालङ्करणः ५ क्रूरः ६ आमिषप्रियः ७ । इति राजनिर्घण्टः ॥ अरिष्टः ८ कालपुष्टः ९ किंशारुः १० लोहपृष्टकः ११ । इति जटाधरः ॥ दीर्घपादः १२ दीर्घपात् १३ । इति शब्दरत्नावली ॥ (यथा भागवते ३ । १० । २३ । “कङ्कगृध्रवटश्येनभासभासकवर्हिणः” ।) यमः । छद्मद्विजः । इति मेदिनी ॥ युधिष्ठिरराजः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ४ । ६ । १४ । “शृण्वन्तु मे जानपदाः समागताः कङ्को यथाहं विषये प्रभुस्तथा” ॥ शाल्मलिद्वीपान्तर्गतपञ्चमवर्षपर्ब्बतः । तद्विव- रणं विष्णुपुराणे २ अंशे ४ अध्याये द्रष्टव्यम् । क्षत्त्रियः । इति शब्दमाला ॥ कंसासुरभ्राता । स तु उग्रसेनपुत्त्रः । (यथा, भागवते ९ । २४ । २४ । “कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा” ॥) महाराजचूतः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्क पुं।

कङ्कः

समानार्थक:लोहपृष्ठ,कङ्क

2।5।16।1।2

लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः। कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्क¦ पुंस्त्री ककि--अच्।

१ पक्षिभेदे। (कां क)।
“कङ्खपत्रःशिलीमुखः” इत्युक्तेस्तस्य पक्षेण शरपुङ्खः क्रियते।
“श-रास्तयोस्तुं बभूवुः कङ्कवर्हिणवाससः” भा॰ वि॰

५८ । सच पक्षी सुरमासुतकुलजः
“अनलायाःशुकी पुत्री कङ्कस्तुसुरमासुतः” भा॰ आ॰

६६ अ॰।

२ महाराजचूते राजनि॰।

३ क्षत्रियमात्रे शब्दमाला।

४ यमे

५ छद्मना द्विजवेशधरेझेदि॰
“कङ्कोनाम द्विजोभूत्वा मताक्षः प्रियदेवनः” भा॰व॰

२ अ॰। युधिष्ठिरस्य छद्मना द्विजवेशतया तथात्वम्।

६ सुदेवानुजभेदे
“देवमीढस्य शूरस्य मारिषा नाम पत्न्य-भूत्। तस्यां स जनयामास दश पुत्रान् कमेण च। वसुदेवंदेवभागं देवश्रवसमानकम्। सृञ्जयं श्यामकं कङ्कं शमीकंवत्सकं वृकम्” इत्युक्त्वा
“कङ्कस्य कर्पिकायां वै ऋतधामा-जयावपि” इति तत्पुत्रोत्पत्तिरुक्ता।
“कृतवर्म्मा ह्यनाधृष्टिः शमीकः समितिञ्जयः। कङ्कःशङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः” भा॰ स॰

१३ ।

७ उग्रमेनकन्याभेदे स्त्री।
“तेषां (उग्रसेनसुतानाम्)[Page1609-a+ 38] स्वसारः पञ्चासन् कंसा कंसवती तथा। सुतनूराष्ट्रपाली चकङ्का चैव वराङ्गना” हरि॰

३८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्क¦ m. (-ङ्कः)
1. A heron.
2. YAMA or death.
3. A false or pretended Brahman.
4. A title of YUDISHT'HIRA, from his assuming the dis- guise of a Brahman.
5. A man of the second or military tribe.
6. One of the eighteen divisions of the continent.
7. The brother of KANSA.
8. A kind of mango. f. (-ङ्का)
1. A daughter of UGRASENA.
2. A sort of sandal. E. ककि to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कः [kaṅkḥ], 1 A heron; Mb.11.16.7.

A variety of mango.

N. of Yama.

A Kṣatriya.

A Vṛiṣṇi.

A false or pretended Brāhmaṇa.

Name assumed by Yudhiṣṭhira in the palace of Virāṭa.

One of the 18 divisions of the continent.

N. of a people (pl.); cf. कङ्कस्तरङ्गे गुप्ते च गृध्ने काके युधिष्ठिरे । कूले मधुरिपौ कोके पिके वैवस्वते$प्यथ ॥ Nm.

ङ्का A sort of sandal.

Scent of the lotus. -Comp. -त्रोटः, -टिः a kind of fish. -पत्र a. furnished with the feathers of a heron. (-त्रः) an arrow furnished with a heron's feathers; नखप्रभाभूषितकङ्कपत्रे R.2.31; U.4.2; Mv.1.18. (-त्रम्) a heron's feather fixed on an arrow. -पत्रिन् m. = कङ्कपत्रः.

माला a kind of musical instrument.

beating time by the clapping of hands. -मुख, -वदन a. shaped like a heron's mouth. (-खः, -खम्), -वदनम् a pair of tongs; शल्यानि व्यपनीयकङ्कवदनैरुन्मोचिते कङ्कटे Ve.5.1. -वासस् m. An arrow (कङ्कपत्र); असंपातं करिष्यन्ति पतन्तः कङ्कवाससः Rām.5.21.26. -शायः a dog (sleeping like a heron).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्क m. (fr. the above according to T. ), a heron (the first heron is supposed to be a son of सुरसाMBh. i , 2633 ) VS. xxiv , 31 SV. MBh. Mr2icch. etc.

कङ्क m. a kind of mango L.

कङ्क m. N. of यमL.

कङ्क m. of several men MBh. Hariv. BhP. etc.

कङ्क m. a N. assumed by युधिष्ठिर(before king विराट, when in the disguise of a Brahman) MBh. iv

कङ्क m. a false or pretended Brahman L.

कङ्क m. a man of the second or military tribe L.

कङ्क m. one of the eighteen divisions of the continent W.

कङ्क m. pl. N. of a people MBh. BhP. VarBr2S.

कङ्क f( आand ई). N. of a daughter of उग्रसेन(and sister of कङ्क) BhP. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a son of देवमीढ अलिअस् शूर, and मारिषा. His queen was कर्णिका and sons were ऋतधामन् and Jaya. भा. IX. २४. २७-9. & ४४.
(III)--the अवतार् of the Lord in the fifth द्वापर with four sons, all योगिन्स्। वा. २३. १२९.
(IV)--a ऋत्विक् at ब्रह्मा's यज्ञ। वा. १०६. ३६.
(V)--(Mt.) a chief hill of the शाल्मलिद्वीप. वा. ४२. ५०; ४९. ३६; Vi. II. 4. २७. [page१-298+ ३५]
(VI)--a Mt. in कुशद्वीप. M. १२२. ५७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṅka : m. (pl.): Name of a people.


A. Location: Mentioned along with Śakas and Tukhāras, they seem to belong to the northwest (śakās tukhārāḥ kaṅkāś ca) 2. 47. 26.


B. Description: Leading the life of Dasyus, they live on the countryside (sarve viṣayavāsinaḥ…sarve te dasyujīvinaḥ) 12. 65. 15.


C. Epic event: They brought tribute of various kinds for the Rājasūya of Yudhiṣṭhira; the tribute consisted of an arbuda of horses of noble descent and running long distances (?), (other tributes) in crores and large numbers and a padma of gold; they were stopped at the gate (mahāgamān dūragamān gaṇitān arbudaṁ hayān//koṭiśaś caiva bahuśaḥ suvarṇaṁ padmasaṁmitam/balim ādāya vividhaṁ dvāri tiṣṭhanti vāritāḥ//) 2. 47. 26-27.


D. Past event: King Māndhātṛ once asked Indra what the dharma of the Kaṅkas and others who lived as Dasyus was like and how they should be restrained by kings like him (kathaṁ dharmaṁ careyus te…madvidhaiś ca kathaṁ sthāpyāḥ) 12. 65. 15; Indra then told him the dharma of the Dasyus 12. 65. 17-22.


_______________________________
*4th word in left half of page p645_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṅka : m. (pl.): Name of a people.


A. Location: Mentioned along with Śakas and Tukhāras, they seem to belong to the northwest (śakās tukhārāḥ kaṅkāś ca) 2. 47. 26.


B. Description: Leading the life of Dasyus, they live on the countryside (sarve viṣayavāsinaḥ…sarve te dasyujīvinaḥ) 12. 65. 15.


C. Epic event: They brought tribute of various kinds for the Rājasūya of Yudhiṣṭhira; the tribute consisted of an arbuda of horses of noble descent and running long distances (?), (other tributes) in crores and large numbers and a padma of gold; they were stopped at the gate (mahāgamān dūragamān gaṇitān arbudaṁ hayān//koṭiśaś caiva bahuśaḥ suvarṇaṁ padmasaṁmitam/balim ādāya vividhaṁ dvāri tiṣṭhanti vāritāḥ//) 2. 47. 26-27.


D. Past event: King Māndhātṛ once asked Indra what the dharma of the Kaṅkas and others who lived as Dasyus was like and how they should be restrained by kings like him (kathaṁ dharmaṁ careyus te…madvidhaiś ca kathaṁ sthāpyāḥ) 12. 65. 15; Indra then told him the dharma of the Dasyus 12. 65. 17-22.


_______________________________
*4th word in left half of page p645_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṅka is the name of a bird, usually taken to mean ‘heron,’[१] but, at any rate in some passages, rather denoting some bird of prey.[२] It first appears in the Yajurveda Saṃhitās.[३]

  1. Zimmer, Altindisches Leben, 92.
  2. Roth. St. Petersburg Dictionary, s.v. Cf. Sāṅkhāyana Āraṇyaka, xii. 13.
  3. Taittirīya Saṃhitā, v. 4, 11, 1 (kaṅka-cit, an altar ‘piled in the form of a heron’);
    Vājasaneyi Saṃhitā, xxiv. 31;
    Maitrāyaṇī Saṃhitā, iii. 14, 12;
    Sāmaveda, ii. 9, 3, 6, 1
"https://sa.wiktionary.org/w/index.php?title=कङ्क&oldid=494333" इत्यस्माद् प्रतिप्राप्तम्