कना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कना¦ स्त्रो कनि नामधातु--अच्। कनिष्ठायाम्।
“पुनस्तदावहति यत् कनाया दुहितुः” ऋ॰

१० ,

६१ ,

५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कना [kanā], Ved. A girl; the youngest girl; पुनस्तदा वृहति यत् कनाया Rv.1.61.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कना f. a girl , maid RV. x , 61 , 5 ; 10 ; 11 ; 21.

कना See. p. 248 , col. 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kanā, Kanyā.--Both these words, of which the former is very rare,[१] while the latter is the normal term from the Rigveda[२] onwards, denote ‘maiden’ or ‘young woman.’ It is doubtful whether Kanīnakā (accented on the final syllable) has this meaning,[३] or only denotes the pupil of the eye,[४] which is the sense of kanīnakā or kanīnikā (both accented on the antepenultimate) in the later Saṃhitās and the Brāhmaṇas. See also Strī.

  1. Rv. x. 61, 5, etc.
  2. i. 123, 10;
    161, 5;
    iii. 23, 10, etc.;
    Av. i. 14, 2;
    xi. 5, 18;
    xii, 1, 25, etc.
  3. Roth, St. Petersburg Dictionary, s.v., cites in this sense Rv. iv. 32, 23;
    x. 40, 9;
    Nirukta, iv. 15;
    but neither of the Rv. passages is at all clear.
  4. See Bloomfield, Hymns of the Atharvaveda, 401;
    Keith, Aitareya Āraṇyāka, 207. Other rare forms are kanyanā, Rv. viii. 35, 5;
    kauyalā, Av. v. 5, 3;
    xiv. 2, 52.
"https://sa.wiktionary.org/w/index.php?title=कना&oldid=494703" इत्यस्माद् प्रतिप्राप्तम्