कपर्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपर्द पुं।

शिवस्य_जटाबन्धः

समानार्थक:कपर्द,जटाजूट

1।1।35।1।1

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपर्दः [kapardḥ] कपर्दकः [kapardakḥ], कपर्दकः 1 A small shell or cowrie (used as a coin).

Braided or matted hair especially of Śiva; G. L.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपर्द m. a small shell or cowrie (of which eighty = one पण, used as a coin or as a die in gambling , Cypraea Moneta) Comm. on VS. Comm. on Pa1n2.

कपर्द m. braided and knotted hair ( esp. that of शिव, knotted so as to resemble the cowrie shell) L.

कपर्द m. (cf: चतुष्-कपर्द.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaparda, ‘braid,’ Kapardin, ‘wearing braids.’ These words refer to the Vedic custom of wearing the hair in braids or plaits. Thus a maiden is said to have her hair in four plaits (catuṣ-kapardā),[१] and the goddess Sinīvālī is described as ‘wearing fair braids’ (su-kapardā).[२] Men also wore their hair in this style, for both Rudra[३] and Pūṣan[४] are said to have done so, while the Vasiṣṭhas[५] were distinguished by wearing their hair in a plait on the right (dakṣiṇatas-kaparda). The opposite was to wear one's hair ‘plain’ (pulasti).[६] See also Opaśa.

  1. Rv. x. 114, 3.
  2. Vājasaneyi Saṃhitā, xi. 56.
  3. Rv. i. 114, 1. 5;
    Vājasaneyi Saṃhitā, xvi. 10. 29. 43. 48. 59.
  4. Rv. vi. 55, 2;
    ix. 67. 11.
  5. Rv. vii. 33, 1. Cf. 83, 8.
  6. Vājasaneyi Saṃhitā, xvi. 43. Cf. Zimmer, Altindisches Leben, 264, 265;
    Muir, Sanskrit Texts, v. 462;
    Max Müller, Sacred Books of the East, 32, 424.
"https://sa.wiktionary.org/w/index.php?title=कपर्द&oldid=494774" इत्यस्माद् प्रतिप्राप्तम्