करीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीरः, पुं क्ली, (किरति विक्षिपति स्वदेहजावर- णादीनिति । “कॄशॄपॄ कटिपटि शौटिभ्य ईरन्” । उणां । ४ । ३० । इति ईरन् ।) वंशाङ्कुरः । इत्य- मरः । ३ । ३ । १७३ ॥ वा~शेर को~डा इति भाषा ॥ (यथा, माघे ४ । १४ । “रत्नैः पुनर्यत्र रुचा रुचंस्वा- मानिन्यिरे वंशकरीरनीलैः” ॥ “वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्य- र्थत्वादपौनरुक्त्यम् ॥ अतएवैकार्थपदमप्रयोज्यमि- त्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशे- षकरेषु न दोष इत्याह वामनः” ॥ इति तट्टी- कायां मल्लिनाथ ॥) अस्य गुणाः । श्लेष्मनाशित्वम् । कषायत्वम् । दाह- जनकत्वञ्च । इति राजवल्लभः ॥ (यथाह वाभटः । “करीरमाध्मानकरं कषायस्वादुतिक्तकम्” ॥ “वेणोः करीराः कफला मधुरा रसपाकतः । विदाहिनो वातकराः स कषाया विरूक्षणाः” ॥ इति सुश्रुतः ॥)

करीरः, पुं, (कीर्य्यते क्षिप्यते जलमत्र “कॄशॄपॄक- टीति” ईरन् । उणां । ४ । ३० ।) घटः । इति मेदिनी ॥ (कीर्य्यते दूरे निक्षिप्यते दूरतः त्यज्यते कण्टकादिभयादिति यावत् ।) मरुभूमिज उष्ट्र- प्रियः कण्टकिवृक्षः । करील इति भाषा ! तत्- पर्य्यायः । क्रकरः २ ग्रन्थिलः ३ । इत्यमरः । २ । ४ । ७७ ॥ क्रकचः ४ । इति तट्टीका ॥ निष्पत्रिका ५ करिरः ६ गूढपत्रः ७ करकः ८ तीक्ष्णकण्टकः ९ । अस्य गुणाः । (यथा भावप्रकाशे । “करीरः कटुकस्तिक्तः स्वेद्युष्णो भेदनः स्मृतः । दुर्नामकफवातामगरशोथव्रणप्रणुत्” ॥) आध्मानकारित्वम् । कषायत्वम् । कटुत्वम् । उष्ण- त्वम् । अतिशयकफकारित्वम् । श्वासानिलारो- चकसर्व्वशूलविच्छर्द्दिखर्जूव्रणदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीर पुं।

करीरः

समानार्थक:करीर,क्रकर,ग्रन्थिल

2।4।77।1।2

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

करीर पुं।

घटः

समानार्थक:कलश,घट,कुट,निप,कुम्भ,करीर

3।3।174।1।1

वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना। ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्.।

वृत्तिवान् : कुम्भकारः

 : महाकुम्भः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

करीर पुं-नपुं।

वंशाङ्कुरः

समानार्थक:करीर

3।3।174।1।1

वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना। ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीर¦ पु॰ कॄ--ईरन्।

१ घटे मेदि॰।

२ वंशाङ्कुरे अमरः। (वाशेरकों ड)

३ अङ्कुरमात्रे भावप्र॰ वंशमुक्त्वा
“तत्करीरःकटुः पाके रसे रूक्षो गुरुः सरः। कषायः कफकृत् स्वा-दुर्विदार्ह बातपित्तलः” तद्गुण उक्तः।
“हिंमांशुवंशस्यकरीरमेव मां निशम्य किन्नासि फलेग्रहिग्रहा” नैष॰। आनिन्यिरे वंशकरीरनीलैः” माघः।
“वंशशब्दस्याम्ना-नताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वान्न पौनरुक्त्यम् अतएवएकार्थं पदम् न प्रयोज्यमित्युक्त्वा करिकलभकर्ण्णावत सादिषुप्रतिपात्तिविशेषकरेषु न दोष इत्याह वामनः” मल्लि॰। तेन वंशाङ्कुरार्थक्स्यापि करीरशब्दस्य प्रतिपत्तिविशेषार्थंवंशशब्दप्रयोग इति तत्त्वम्।

३ गूढपत्रे मरुभूमिजे उष्ट्र-प्रियेवृक्षभेदे भावप्र॰।
“करोरः कटुकस्तिक्तः स्वेद्युष्णोभे-दनः स्मृतः। दुर्नामकफवातामगरशोथव्रणप्रणुत” भावप्र॰

४ चीरिकायां झिल्ल्याम् (झिझिपोका)

५ हस्तिदन्तभूलेच स्त्री उणा॰। अस्य प्रस्थशब्देन समासे करीरप्रस्थेकर्क्यादि॰ नाद्युदात्तता। मध्वा॰ चतुरर्थ्यां मतुप् मस्यवः। करीरवत् तत्सन्निकृष्टदेशादौ त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीर¦ mn. (-रः-रं) The shoot of a bamboo; also करिर। m. (-रः)
1. A thorny plant, described as growing in deserts, and fed upon by camels, commonly Karil, (Capparis aphylla, Rox.)
2. A water jar. f. (-रा or -री)
1. The root of an elephant's tusk.
2. A cricket, a small grasshopper, &c. E. कॄ to injure, to throw or send, &c. and ईरण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीरः [karīrḥ], [कॄ-ईरन् Uṇ.4.3]

The shoot of a bamboo; जितकरीरशरीरमरीरमत् । स्वकमिता कमितारमवामताम् ॥ Rām. Ch.4.84.

A shoot in general; आनिन्यिरे वंशकरीरनीलैः Śi.4.14. N.5.14.

A thorny plant growing in deserts and eaten by camels; पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् Bh.2.93; cf. also किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः । येन वृद्धिं समासाद्य न कृतः पत्रसंग्रहः Subhāṣ.

A water-jar.

रा, री The root of an elephant's tusk.

A cricket, a small grass-hopper. -Comp. -विशेषः A kind of flower; 'करवीरं करीरं तु' Ak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीर mn. the shoot of a bamboo Sus3r. Hcat.

करीर m. a water-jar L.

करीर m. Capparis Aphylla (a thorny plant growing in deserts and fed upon by camels) S3Br. MBh. Sus3r.

करीर f( आor ई). the root of an elephant's tusk L.

करीर m. a cricket , small grasshopper L.

करीर n. the fruit of Capparis Aphylla.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karīra, the name of a leafless shrub, Capparis aphylla, or its fruit, first appears in the Taittirīya Saṃhitā.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीर न.
करीर का फल, बाँस का अंकुरण, मा.श्रौ.सू. 5.2.6.23; का.श्रौ.सू. 5.5.1 (उभयोः करीराणि आवपति शमीपलाश- मिश्राणि); सुश्रुत-1.224.9; फल का एक प्रकार, बौ.श्रौ.सू. 13.37-4०. कारीरेष्टि में उसके आटे का प्रयोग होता है। इसका प्रयोग चातुर्मास्य याग के वरुणप्रघास पर्व में भी होता है।

  1. ii. 4, 9, 2;
    Kāṭhaka Saṃhitā, xi. 11;
    xxxvi. 7;
    Śatapatha Brahmaṇa, ii. 5, 2, 11.
"https://sa.wiktionary.org/w/index.php?title=करीर&oldid=495052" इत्यस्माद् प्रतिप्राप्तम्