कर्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षकः, त्रि, (कर्षति भूमिमिति । कृष् + ण्वुल् ।) कृषिजीवी । कृषाण् इति भाषा ॥ (“सुखमापतितं सेवेत् दुःखमापतितं सहेत् । कालप्राप्तमुपासीत शस्यानामिव कर्षकः” ॥ इति महाभारते । ३ । २५८ । १५ ॥) तत्पर्य्यायः । क्षेत्राजीवः २ कृषिकः ३ कृषीबलः ४ । इत्यमरः । २ । ९६ ॥ कार्षकः ५ । इति तट्टीका ॥ आकर्षणकर्त्ता च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक पुं।

कृषीवलः

समानार्थक:क्षेत्राजीव,कर्षक,कृषक,कृषीवल,कीनाश

2।9।6।1।2

क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः। क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवो हि यत्.।

सेवक : क्षेत्रम्

वृत्ति : कर्षणम्

 : शाकक्षेत्रादिकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक¦ त्रि॰ कृष--विलेखने।

१ क्षेत्रकर्षंणकारके (कृषाण)
“कच्चिन्न वीजं भक्तञ्च कर्षकस्यावसीदति” भा॰ स॰

५ अ॰
“पश्यैनं कर्षकं क्षुद्रं दुर्वलं मम पुत्रकम्। प्रतोदे-[Page1775-b+ 38] नाभिनिघ्नन्तं लाङ्गलेन च पीडिनम्” भा॰

९ अ॰सुरभेर्वाक्यम्
“कालप्राप्तमुपासीत शस्यानामिव कर्षकम्” भा॰ व॰

२५

८ अ॰।
“त्वं समीरण इव प्रतीक्षितः
“कर्षकेण वलजां पुपूषता” माघः

२ लेखके

३ आकर्षके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक¦ mfn. (-कः-का-कं)
1. A cultivator of the soil, one who lives by til- lage.
2. What draws or drags.
3. Attractive, what attracts. E. कृष् to plough, बुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक [karṣaka], a. [कृष्-ण्वुल्] Who or what draws, attracts &c. -कः A cultivator, husbandman; Y.2.265. त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता Śi.14.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक mfn. pulling to and fro , dragging , tormenting , vexing AgP.

कर्षक mfn. ploughing , one who ploughs or lives by tillage , a husbandman Gaut. MBh. Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=कर्षक&oldid=495269" इत्यस्माद् प्रतिप्राप्तम्