कलम्

विकिशब्दकोशः तः

हिन्दी[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्, क्ली, (कडति माद्यति अनेन । कड मदे + “हल- श्च” । ३ । ३ । १२१ । इति घञ् । संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः । डलयोरेकत्वम् ।) शुक्रम् । इति मेदिनी ॥ कोलिवृक्षः । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=कलम्&oldid=506644" इत्यस्माद् प्रतिप्राप्तम्