सामग्री पर जाएँ

कल्पन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पनम्, क्ली, (कृप् + भावे ल्युट् ।) कॢप्तिः । छेदनम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पन¦ न॰ कृप--छेदने भावे ल्युट्।

१ छेदने त्रिका॰। कृपू-सामर्थ्ये णिच्--भावे ल्युट्।

२ रचमायाम्

३ विधाने

४ आरोपे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पन¦ n. (-नं)
1. Cutting.
2. Making, manufacturing.
3. Making as a poem or tale, inventing, composing. nf. (-नं-ना)
1. Inference.
2. Invention, fabrication.
3. Caparisoning or decorating an elephant. f. (-नी) A scissors or shears. E. कृप् to be able, &c. ल्यु or ल्युट् affix, and consequentiy टाप् or ङीप् fem. do.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पनम् [kalpanam], [क्लृप्-ल्युट्]

Forming, fashioning, arranging.

Performing, doing, effecting.

Clipping, cutting.

Fixing.

Anything placed upon another for decoration.

ना Fixing, settlement; अनेकपितृकाणां तु पितृतो भागकल्पना Y.2.12;247; Ms.9.116.

Making, performing, doing.

Forming, arranging; विषमासु च कल्पनासु Mk.3.14; केश˚ Mk.4.

Decorating, ornamenting.

Composition.

Invention.

Imagination, thought; कल्पनापोढः Sk. P.II.1.38 = कल्पनाया अपोढः.

An idea, fancy or image (conceived in the mind); Śānti.2.8.

Fabrication.

Forgery.

A contrivance, device.

(In Mīm. phil.) = अर्थापत्ति q. v.

Decorating an elephant. -Comp. -शक्तिः f. the power of forming ideas; MW.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पन n. forming , fashioning , making , performing L.

कल्पन n. " forming in the imagination , inventing " , composition of a poem Prab.

कल्पन n. cutting , clipping , working with edge-tools VarBr2S.

कल्पन n. N. of a religious ceremony

कल्पन n. anything put on for ornament MBh. xiii , 2784

"https://sa.wiktionary.org/w/index.php?title=कल्पन&oldid=495411" इत्यस्माद् प्रतिप्राप्तम्