कशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशु¦ पु॰ चेदिपुत्रे राजभेदे।
“यथा चिच्चैद्यः कशुः शत-मुष्ट्राणाम्” ऋ॰

८ ,

५ ,

३७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशु m. N. of a man RV. viii , 5 , 37.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśu is the name of a prince mentioned in the Rigveda with the patronymic Caidya, or descendant of Cedi, as a generous patron of the singer, who praises the liberality of the Cedis. Neither this king nor the Cedis appear again in Vedic literature.

^1) viii. 5, 37. Cf. Zimmer, Altindisches Leben, 129.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=कशु&oldid=473111" इत्यस्माद् प्रतिप्राप्तम्