काक्षीवत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काक्षीवत mf( ई)n. composed by or relating to कक्षीवत्( scil. सूक्त) S3a1n3khS3r. ix , 20 , 12

काक्षीवत mf( ई)n. आख्यान, xvi , 11 , 4

काक्षीवत m. ( patr. fr. कक्षीवत्) , N. of नोधस्Ta1n2d2yaBr. vii

काक्षीवत m. of कौरव्य

काक्षीवत m. of शबर

काक्षीवत n. N. of different kinds of सामन्Ta1n2d2yaBr. xiv.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kākṣīvata. See Nodhas.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काक्षीवत न.
(कक्षीवता दृष्टं साम) एक साम का नाम, पञ्च.ब्रा. 14.11.16, सा.वे. 1.139 पर आधृत।

"https://sa.wiktionary.org/w/index.php?title=काक्षीवत&oldid=477939" इत्यस्माद् प्रतिप्राप्तम्