नोधस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधस्¦ पु॰ नु--असि धुट् च। ऋषिभेदे। तेन दृष्टं सामअण्। नौधस सामभेदे न॰ तच्च माध्यन्दिनसवनेगेयेषुसप्तसु सूक्तेषु षष्ठम् साम यथोक्तं सामसंहितासायण-भाष्ये
“एवमन्यस्मिन् सवने सप्त सूक्तानि तेषु गायत्र-माहीयवं चेति द्वे सामनी, द्वितीये रौरवं यौधाजयंच तृतीये औशनम्, चतुर्थे रथन्तरम्, पञ्चमे वामदेव्यम्,षष्ठे नौधसम्, सप्तमे कालेयम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधस्¦ m. (-धाः) The name of a saint. E. नु to praise, असि Una4di aff. and धुट augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधस् m. (according to Un2. iv , 225 fr. 4. नु?)N. of a ऋषिalso called गौतम( RV. Anukr. )or काक्षीवत( Ta1n2d2Br. ) RV. i , 61 , 14 ; 64 , 1 ; 124 , 4 (See. Nir. iv , 16 ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NODHAS : A muni who lived in the Ṛgvedic period. He achieved all his desires by praising the Devas. (Ṛgveda)


_______________________________
*1st word in right half of page 543 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nodhas is the name of a poet who is mentioned in the Rigveda,[१] and to whom certain of its hymns are ascribed.[२] In the Pañcaviṃśa Brāhmaṇa[३] he is called Kākṣīvata, a ‘descendant of Kakṣīvant.’ Ludwig[४] regards him as contemporary with the defeat of Purukutsa. He was a Gotama.[५]

  1. i. 61, 14;
    62, 13;
    64, 1, and 124, 4, according to Nirukta, iv. 16.
  2. Aitareya Brāhmaṇa, vi. 18;
    Rv. i. 58-64 are ascribed to him in the Anukramaṇī (Index).
  3. vii. 10, 10;
    xxi. 9, 12. Cf. Aitareya Brāhmaṇa, iv. 27;
    viii. 12. 17;
    Av. xv. 2, 4;
    4, 4.
  4. Translation of the Rigveda, 3, 110.
  5. Rv. i. 62, 13;
    Max Müller, Sacred Books of the East, 32, 125. For the controversy as to the meaning of Rv. i. 124, 4, see Oldenberg, Ṛgveda-Noten, 1, 137. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 33.
"https://sa.wiktionary.org/w/index.php?title=नोधस्&oldid=473812" इत्यस्माद् प्रतिप्राप्तम्