कापेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापेयः, त्रि, (कपेर्भावः कर्म्म वा । कपि + ढक् । कपिसम्बन्धी । इति हलायुधः ॥ (स्त्रियां प्रमाणं यथा, गोः रामायणे । ६ । १११ । १९ । “कच्चिन्नु खलु कापेयी सैव ते चलचित्तता” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापेय¦ न॰ कपेर्भावः कर्म्म वा
“कपिज्ञात्योर्ढक्” पा॰ ढक्।

१ कपेर्भावे कर्म्मणि च। अपत्ये इदन्तत्वात् ढक्।

२ कपि-गोत्रापत्ये अनाङ्गिरसे पुंस्त्री

३ शौनकर्षौ पु॰ शब्दचि॰। स्त्रियां गोत्रप्रत्ययान्तत्वात् ङीष्। तस्येदं ढक्। कपिसम्बन्धिनि त्रि॰ स्त्रियान्तु ङीष्।
“कच्चिन्नुखलुकापेयी सैव ते चलचित्तता” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापेय¦ mfn. (-यः-यी-यं) Belonging to or relating to a monkey. E. कपि a monkey, and ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापेय [kāpēya], a. Belonging or peculiar to a monkey; कच्चिन्न खलु कापेयी सेव्यते चलचित्तता Rām.6.127.23; Mv.5.63. -यम् monkey tricks; P.V.1.127. -कापेयम् [कपेर्भावः कर्म वा ढक्]

The monkey species.

Monkey-like behaviour, monkey tricks. एतदप्यस्य कापेयं यदर्कमुपतिष्ठति Mbh. on P.I.3.25.

N. of a sage, the son of कपिः शौनकः कापेयः Ch. Up.4.3.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापेय mf( ई)n. (fr. कपि) , belonging or peculiar to a monkey R. vi , 111 , 19

कापेय m. a descendant of कपिComm. on Pa1n2. 4-1 , 107

कापेय m. ( pl. ) Ta1n2d2yaBr.

कापेय n. monkey tricks Pa1n2. 5-1 , 127.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--addressed सूत to explain creation. Br. II. 6. 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāpeya (‘descendant of Kapi’). The Kāpeyas are mentioned as priests of Citraratha in the Kāṭhaka Saṃhitā[१] and the Pañcaviṃśa Brāhmaṇa.[२] See also Śaunaka.

  1. xiii. 12.
  2. xx. 12, 5. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 52, 53;
    Hillebrandt, Vedische Mythologie, 2, 157.
"https://sa.wiktionary.org/w/index.php?title=कापेय&oldid=495747" इत्यस्माद् प्रतिप्राप्तम्