कारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारिः, स्त्री, (क्रियतेऽसौ । कृ + “विभाषाख्यानप- रिप्रश्नयोरिञच” । ३ । ३ । ११ । इति इञ् ।) क्रिया । (यदुक्तं सिद्धान्तकौमुद्यां । “त्वं कां कारिमकार्षोः । सर्व्वां कारिमकार्षम्” ॥) करो- तीति डु कृञ् करणे । “कृञ उदीचां कारुषु” उणां । ४ । १२८ । इति इञ् ।) शिल्पिनि त्रि । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारि¦ स्त्री कृ--भावे प्रश्नाख्यानविषये इञ्। प्रश्नाख्यान-विषये

१ क्रियायाम्।
“कां कारिमकार्षीः? सर्वां कारि-मकार्षम्” इत्यादि। कृ--कर्त्तरि शिल्पिनि इञ्।

२ शिल्पिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारि¦ mfn. (-रिः-रिः-रि) An artist, an artificer. f. (-रिः) Action, act, agency. E. कृञ् to do, and इन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारिः [kāriḥ], f. Action, act, work; यां कारिं राजपुत्रो$यमनु- तिष्ठति ... Bk.7.75. -m. An artist, a mechanic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारि mf. an artist , artificer , mechanic Pa1n2. 4-1 , 152

कारि f. action , act , work (only used in questions) Pa1n2. 3-3 , 110.

कारि mfn. raising hymns of praise VS. xxx , 6 and 20.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāri is the name of one of the victims of the human sacrifice (Puruṣamedha) in the Vājasaneyi Saṃhitā,[१] and is there dedicated to ‘laughter.’ The commentator Mahīdhara[२] interprets the word as ‘worker’ (karaṇa-śīla), but the St. Petersburg Dictionary suggests that it means a ‘jubilant’ person (as derived from the root kṛ, ‘to praise’).

  1. xxx. 6. 20;
    Taittirīya Brāhmaṇa, iii. 4, 2, 1.
  2. On Vājasaneyi Saṃhitā, loc. cit.
"https://sa.wiktionary.org/w/index.php?title=कारि&oldid=473135" इत्यस्माद् प्रतिप्राप्तम्