कार्ष्णायस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्णायस¦ न॰ कृष्णस्यायसोविकारः अण्। कृष्णायसस्यविकारे
“कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः” मनुः। स्त्रियां ङीप्।
“अभ्रिं काष्णायसीं दद्यात्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्णायस¦ mfn. (-सः-सी-सं) Made of black iron. E. कृष्णायस, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्णायस [kārṣṇāyasa], a. (-सा f.) [कृष्णायस-अण्] Made of black iron; कार्ष्णायसो$यं रथः U.3.43. -सम् Iron; एकेन नख- निकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं भवति Ch. Up.6.1.6. ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायते Rām.1.37.19. कार्ष्णायसम- लङ्कार Ms.1.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्ष्णायस/ कार्ष्णा mf( ई)n. (fr. कृष्णा-यस्) , made of black iron ChUp. vi , 1 , 6 Mn. xi , 133 MBh. etc.

कार्ष्णायस/ कार्ष्णा n. iron Mn. x , 52 R. i , 38 , 20.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārṣṇāyasa (‘black metal’), a word found in the Upaniṣads,[१] must clearly mean ‘iron.’ See Ayas.

  1. Chāndogya Upaniṣad, iv. 17, 7;
    vi. 1, 5;
    Jaiminīya Upaniṣad Brāhmaṇa, iii. 17, 3. Cf. Zimmer, Altindisches Leben, 52.
"https://sa.wiktionary.org/w/index.php?title=कार्ष्णायस&oldid=473140" इत्यस्माद् प्रतिप्राप्तम्