कुण्डृणाची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डृणाची¦ स्त्री कुटिलगतौ।
“पताति कुण्डृणाच्या” ऋ॰

१ ।

२९ ।

६०
“कुण्डृणाच्या--वक्रया गत्या” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डृणाची f. a house-lizard([= कुटिल-गतिSa1y. ]) RV. i , 29 , 6 VS. xxiv , 37.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇḍṛṇācī is the name of an animal of unknown character occurring in the lists of victims at the horse sacrifice (Aśvamedha) in the Yajurveda Saṃhitās.[१] The word also occurs in one passage of the Rigveda,[२] in which a bird would seem to be intended, though Sāyaṇa interprets it as meaning ‘with crooked flight’ (kuṭila-gatyā). In his commentary on the Taittirīya Saṃhitā[३] he takes the word to denote the houselizard (gṛha-godhikā).

  1. Taittirīya Saṃhitā, v. 5, 16, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 18;
    Vājasaneyi Saṃhitā, xxiv. 37.
  2. i. 29, 6.
  3. v. 5, 16, 1.

    Cf. Zimmer, Altindisches Leben, 89.
"https://sa.wiktionary.org/w/index.php?title=कुण्डृणाची&oldid=473170" इत्यस्माद् प्रतिप्राप्तम्