कुम्ब्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्ब्या¦ स्त्री कुबि--यत्। एकार्थप्रतिपादके विध्यर्थवादा-त्मके वेदैकदेशब्राह्मणवाक्य भेदे माधवः।
“तस्मादृत्तंवा यजुर्वा साम वा गाथां वा कुम्ब्यां वाऽभिव्याहारेद्व्रतस्वाध्यायाव्यवच्छेदाय” शत॰ ब्रा॰

११ ।

५ ।

७ ।

१० ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्ब्या or कुम्ब्याf. a precept in form of a verse or formula S3Br. xi AitA1r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kumbyā or Kumvyā is a word mentioned after Ṛc, Yajus, Sāman, and Gāthā in the Śatapatha Brāhmaṇa[१] to denote a form of speech. In the Aitareya Āraṇyaka[२] it appears as one of the forms of measured speech together with Ṛc and Gāthā. The precise meaning of the term is unknown. Weber[३] suggests the sense ‘refrain.’

  1. xi. 5, 7, 10.
  2. ii. 3, 6.
  3. Indische Studien, 10, 111, n.

    Cf. Keith, Aitareya Āraṇyaka, 221;
    Eggeling, Sacred Books of the East, 44. 101.
"https://sa.wiktionary.org/w/index.php?title=कुम्ब्या&oldid=473176" इत्यस्माद् प्रतिप्राप्तम्