कुम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भम्, क्ली, (कुं भूमिं उम्भति गन्धेन पूरयति । कु + उन्भ पूरणे + अच् ॥ शकन्ध्वादित्वात् साधुः ।) गुग्गुलुः । इत्यमरः । ३ । ३ । १३४ ॥ त्रिवृत् । इति हेमचन्द्रः ॥

कुम्भः, पुं, (कुं भूमिं उम्भति जलेन । उन्भ + अच् । शकन्ध्वादित्वात् साधुः ।) घटः । अस्य परिमाणं कलसशब्दे द्रष्टव्यम् ॥ गजकुम्भः । हस्तिशिरसः पिण्डद्वयम् । इत्यमरः । ३ । ३ । १३४ ॥ (यथा प्रसन्नराघवे, -- “तैः किं मत्तकरीन्द्रकुम्भ- कुहरेनारोपणीयाः कराः” ॥) कुम्भकर्णपुत्त्रः । (यथा, गोः रामायणे । ५ । ७९ । १५ । “सुतोऽथ कुम्भकर्णस्य कुम्भः परमकोपनः । अब्रवीत् परमक्रुद्धो रावणं लोकरावणम्” ॥) वेश्यापतिः । इति विश्वमेदिन्यौ ॥ समाधिविशेषः । प्राणायामाङ्गकुम्भक इति यावत् । इति धरणी ॥ (प्रह्लादपुत्त्रः । यथा महाभारते १ । ६५ । १९ । “प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र भारत ! ॥ विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत !” ॥ विष्णुः । यथा महाभारते १३ । १४९ । ८१ । “अर्च्चिष्मानर्च्चितः कुम्भो विशुद्धात्मा विशोधनः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भ पुं।

गुग्गुलुवृक्षः

समानार्थक:कुम्भ,उलूखलक,कौशिक,गुग्गुलु,पुर

2।4।34।1।1

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः। शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कुम्भ पुं।

गजमस्तकौ

समानार्थक:कुम्भ,पिण्ड,शिरस्

2।8।37।2।1

गण्डः कटो मदो दानं वमथुः करशीकरः। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्.।

अवयव : गजमस्तकमध्यभागः

पदार्थ-विभागः : अवयवः

कुम्भ वि।

घटः

समानार्थक:कलश,घट,कुट,निप,कुम्भ,करीर

3।3।134।2।1

पूर्वोऽन्यलिङ्गः प्रागाह पुम्बहुत्वेऽपि पूर्वजान्. कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥

वृत्तिवान् : कुम्भकारः

 : महाकुम्भः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भ¦ पु॰ कुं भूमिं कुत्सितं वा उम्भति उन्भ--पूरणे अच्शक॰।

१ घटे,

२ ह्रदोगभेदे,

३ हस्तिशिरःस्थमांसपिण्डद्वये,
“तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः” प्रसन्नराघवम्।

४ कुम्भकर्णस्य पुत्रे,

५ वेश्यापतौ, मेदि॰

६ प्राणायामाङ्गे श्वासरोधके चेष्टाभेदे,
“दशद्रोणाभवेत् खारी कुम्भस्तु द्रोणविंशतिरित्युक्ते

७ परिमाणभेदे
“धान्यं दशभ्यः कुम्भेभ्योहरतोऽभ्यधिकं बधः” मनुः। ज्योतिषप्रसिद्धे मेषावधिके

८ एकादशराशौ च।

९ गुग्गुलौ,

१० त्रिवृति च न॰। तत्रघटार्थककुम्भलक्षणमुक्तं हेमा॰ दा॰ परिभाषाप्र॰”
“विष्णुधर्म्मोत्तरे
“हैमराजतताम्रा वा मृण्मया ल-क्षणान्विताः। यात्रोद्वाहप्रतिष्ठादौ कुम्भाः स्युरभिषे-चने। पञ्चाशाङ्गुलवैपुल्या उत्सेधषोडशाङ्गुलाः। द्वाद-शाङ्गुलकं मूलं मुखमष्टाङ्गुलं भवेत्”।
“पञ्चाशाङ्गुलेतिआशा दिशः, ताश्च, दशसंख्यावाचकत्वेन ज्योतिः-शास्त्रादौ प्रसिद्धाः पञ्च च आशाश्च पञ्चाशाः ता-वन्ति अङ्गुलानि वैपुल्यं येषां ते तथाभूताः। मध्यप्रदेशेतिर्य्यग्मानेन पञ्चदशाङ्गुला इत्यर्थः। अथवा बाह्यप्रदेशेबलयाकृतिना सूत्रेण नीयमाना मध्यस्थाने पञ्चाशद-ङ्गुला इत्यर्थः। अस्मिन् पक्षे पञ्चाशाङ्गुलेति छान्दसःप्रयोगः” हेमा॰। तान्त्रिकमानन्तु तन्त्रसा॰ गौतमीये
“हैमं रौप्य तथाताम्रं मार्त्तिक्यं वा स्वशक्तितः। वित्तशाठ्यं न कुर्वीतकृते निष्फलमाप्नुयात्। षट्त्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम्। षोडशं द्वादशं वापि ततोन्यूनंन कारयेत्”। प्राणायामाङ्गकुम्भकपरकुम्भप्रकारः विधा॰ पा॰ उक्तो-यथा
“कुम्भकः पूरकोरेचः प्राणायामस्त्रिलक्षणः। [Page2114-a+ 38] पूरकं पूरणं वायोः, कुम्भकः स्थापनं क्वचित्। बहिर्निः-सारणं तस्य रेचकः परिकीर्त्तितः। दक्षिणे रेचयेद्वायुंवामेन पूरितोदरः। कुम्भेन धारयेन्नित्यं प्राणायामंविदुर्बुधाः। अङ्गष्ठेन पुटं ग्राह्यं नासाया दक्षिणं पुनः। कनिष्ठानामिकाभ्याञ्च वासं प्राणस्य संग्रहे। अङ्गुष्ठत-र्ज्जनीभ्यान्तु ऋग्वेदी सामगायनः। अङ्गुष्ठानामिकाभ्यांतु ग्राह्यं सर्व्वैरथर्वभिः” याज्ञ॰
“दक्षिणे रेचकंकुर्य्यात् वामेनापूर्य्य चोदरम्। कुम्भकेन जपं कुर्य्यात्प्राणायामस्य लक्षणम्” शङ्ख्यः। विवृतमेतत् पात॰ सू॰भाष्यविवरणेषु यथा
“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” सू॰
“सत्यासनजये बाह्यस्य बायोराचमनं श्वासः। कोष्ठस्यवायोर्निःसारणं प्रश्वासः तयोर्गतिविच्छेद उभयाभावःप्राणायामः” भाष्यम्
“आसनानन्तरं तत्पूर्ब्बकतां प्राणायामस्य दर्शयन्तल्लक्षणमाह रेचकपूरककुम्भकेष्वस्ति श्वासप्रश्वास-योर्गतिविच्छेद इति प्राणायामसामान्यलक्षणमेतदितितथाहि यत्र बाह्यवायुराचम्यान्तर्धार्य्यते पूरके। तत्रापिश्वासप्रश्वासयीर्गतिविच्छेदः यत्रापि कोष्ठोवायुर्विरेच्यवहिर्धार्य्यते रेचके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदःएवं कुम्मकेऽपि इति तदेतद्भाष्ये णीच्यते। सत्यासनेति” वाचस्पतिविवरणम्। (
“वाह्याभ्यन्तरस्तम्मवृत्तिर्देशकालसंङ्ख्याभिः परिदृ-ष्टोदीर्घसूक्ष्मः” सू॰(
“यत्र प्रश्वासपूर्ब्बको गत्यभावः स आभ्यन्तरः तृती-यस्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद् भवति यथा तप्तेन्यस्तमुपले जलं सर्वतः सङ्गोचमापद्यते। तथा द्वयोर्यु-गपद्गत्यभावैति त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्यविषयो देश इति कालेन परिदृष्टाः क्षणानामियत्ताव-धारणेनावच्छिन्ना इत्यर्थः। सङ्ख्याभिः परिदृष्टाःएतापद्भिः श्वासप्रश्वासैः प्रथम उद्घात स्तद्वन्निगृहीतस्यै-तावद्भिः द्वितीय उद्घातः” एवं तृतीय एवं मृदुरेवं मध्यएवं तीव्र इति सङ्ख्यापरिदृष्टः स खत्वयमेवमभ्यस्तो दी-र्घसूक्ष्मः” भाष्यम्(
“प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयतियत्रेति। वृत्तिशब्दः प्रत्येकं संबध्यते। रे-चकमाह यत्र पश्वासेति। पूरकमाह यत्र श्वासेति। कुम्भकमाह तृतीय इति। तदेव स्फुटयति यत्रोभयोः[Page2114-b+ 38] श्वासप्रश्वासयोः सकृदेव विधारकात् प्रयत्नादभावो भवतिन पुनः पूर्ब्बवदापूरणप्रयत्नौधप्रविधारकप्रयत्नो नापिरेचकप्रयत्नौवविधारणप्रयत्नोऽपेक्ष्यते किन्तु यथा तप्तेउपले निहितं जलं परिशुष्यत् सर्वतः संकोचमापद्यतेएवमयमपि मारुतो वहनशीलो बलवद्विधारकप्रयत्ननि-रुद्धक्रियः शरीरएव सूक्ष्मीभूतोऽवतिष्ठते न तु पूरयतियेन पूरकः, न तु रेचयति येन रेचक इति। इयानस्यदेशो विषयः प्रदेशः। वितस्तिहस्तादिपरिमितो निवातेप्रदेशे ईशीकातूलादिक्रियानुमितो बाह्य एव नान्त-रीऽप्यापादतलमामस्तकं पिपीलिकास्पर्शसदृशेनानुमितःस्पर्शननिमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षण-स्तेषामियत्तावधारणेनावच्छिन्ना स्वजानुमण्डलं पाणिनात्रिः परामृश्य छोटिकावच्छिन्नः कालोमात्रा। ताभिःषट् त्रिंशन्मात्राभिः परिमितः प्रथम उद्घातो मन्दः। सएव द्विगुणीकृतो द्वितोयोमध्यमः स एव त्रिगुणीकृतस्त-तीय स्तीव्रः तममिमं सङ्ख्यापरिदृष्टं प्राणायाममाहसङ्ख्याभिरिति। स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रिया-वच्छिन्नेन कालेन यथोक्तं छोटिकाकालसमानः प्रथमोद्-घातकर्म्मतां नीतः उद्घातो विजितो वशीकृतो निगृहीतःक्षणानामियत्ताकालो विवक्षितः श्वास प्रश्वासेयत्तासं ख्येतिकथञ्चिद्भेदः। स खल्वयं प्रत्यहमभ्यस्तो दिवसपक्षमासा-दिक्रमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यंसमधिगमनीयः तया च सूक्ष्मो नतु मन्दतया” विव॰
“बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सूत्रम्
“देशकालसङ्क्याभिर्वाह्यविषयः परिदृष्ट आक्षिप्तः। तथाभ्य-न्तरविषयः परिदृष्ट आक्षिप्तः। उभयथा दीर्घसूक्ष्म तत्-पूर्व्वको भूमिजयात्। क्रमेणोभयोर्गत्यभावश्चतुर्थःप्राणायामः। तृतीयस्तु विषयोनालोचितो गत्यभावःसकृदारब्ध एव देशकालसष्ट्याभिः परिदृदो दीर्घसूक्ष्मश्च-तुर्थस्तु श्वासप्रश्वासयोर्विषयावधारणात् क्रसेण भूमिज-यादुभयाक्षेपपूर्बको गत्यभावचतुर्थः प्राणायामः इत्ययंविशेषैति” भाष्यम्
“एवं त्रयोविशेषा लक्षिताः चतुर्थं लक्षयति बाह्येतिव्याचष्टे देशकालसङ्ख्यामिरिति आक्षिप्तोत्भ्यासवशी-कृतादूपादवरोपितः सोऽपि दीर्घसूक्ष्म एवं तत्पूर्वकोबाह्याभ्यन्तरविषयः प्राणायामो देशकालसंख्यादर्शनपूर्ब्बकः, न चासौ चतुर्थः तृतीयैव सकृत्प्रयत्नादह्नायजायते किन्त्वभ्यस्यमानस्तां तामवस्थामाप्{??}न्ना तत्तदवस्था[Page2115-a+ 38] विजयानुक्रमेण भवतीत्याह भूमिजयादिति”।
“ननूभयोर्गत्यभावस्तम्भवृत्तावप्यस्तीति कोऽस्मादस्य विशेषइत्यत आह। तृतीय इति अनालोचनपूर्व्व सकृत्प्रय-त्ननिर्वर्त्ति तस्तृतीयश्चतुर्थस्त्वालोचनपूर्वोबहुप्रयत्ननिर्वर्त्तनीयइति विशेषः। तयोः पूरकरेचकयोर्विषयो नालोचितोऽयतु देशकालसङ्ख्याभिरालोचित इत्यर्थः” विवरणम्
“ततः क्षीयते प्रकाशावरणन्” सू॰
“प्राणायाममभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानाव-रणीयं कर्म्म यत्तदाचक्षते। महामोहभयेन इन्द्र-जालेन प्रकाशशीलं सत्वमावृत्य तदेवाकार्य्ये नियुङ्क्ते इतितदस्य प्रकाशावरणं कर्म्म संसारनिबन्धनं प्राणायामा-भ्यासात् दुर्बलं भवति प्रतिक्षणं च क्षीयते। तथा-चोक्तम्
“तपो न परं प्राणायामात्ततो विशुद्धिर्मलानांदीप्तिश्च ज्ञानस्येति” किञ्च धारणासु च योग्यता मनसःप्राणायामाभ्यासादेव।
“प्रच्छर्द्दनविधारणाभ्यां वा प्रा-णस्येति” वचनात्” भाष्यम्
“प्राणायामस्यावान्तरप्रयोजनमाह ततैति। आ-व्रियतेऽनेन बुद्धिसत्वप्रकाशैत्यावरणं क्लेशः पाप्माच। व्याचष्टे प्राणायाममिति। ज्ञायतेऽनेनेति ज्ञानंबुद्धिसत्वप्रकाशः विवेकस्य ज्ञानं विवेकज्ञानमावृणोतीतिविवेकज्ञानावरणीयं भव्योयप्रवचनीयादीनां कर्त्तरिनिपातनस्य प्रदर्शनार्थत्वात् कोपनीयरञ्जनीयवत्अत्रापि कर्त्तरि कृत्यप्रत्ययः। कर्मशब्देन तज्जन्यमपुण्यंतत्कारणं क्लेशं लक्षयति अत्रैवागमिनामनुमति-माह यत्तदाचक्षत इति। महामोहोरागः तदवि-निर्भागवर्त्तिन्यविद्याऽपि तद्ग्रहणेन गृह्यते। अका-र्य्यम{??}र्म्मः। ननु प्राणायामश्चेत् पाष्मानं क्षिणोतिकृतं तर्हि तप्रसेत्यतआह दुर्बलं भवतीति न तु सर्वथाक्षीयते अतस्तत्प्रक्षयाय तपोऽपेक्ष्याते इति अत्राप्याग-मिनामनुमतिमाह तथा चोक्तमिति। मनुरप्याह
“प्राणायामैर्द्दहेद्दोषानिति” प्राणायामस्य योगाङ्गताविष्णुपुराणोक्ता
“प्राणाख्यमनिलं वश्यमभ्यासात् कुरुतेतु यः। प्रणायामः स विज्ञेयः सवीजोऽवीजएव च। परस्परेणाभिभवं प्राणापानौ यदाऽनिलौ। कुरुतस्त-द्विधानेन तृतीयं संयमात्तयोः” इति किञ्च व्यासः
“प्राणायामोहि मनः स्थिरीकुर्वन् धारणासु योग्यंकरोति” विवरणम्” प्राणायामशब्दे विवृतिःकुम्भमानमुक्तं हेमा॰ दा॰ ख॰ परिभाषाप्रकरणे[Page2115-b+ 38] भविष्यपुराणे
“पलद्वयंतु प्रसृतं द्विगुणं कुडवो मतः। चतुर्मिःकुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः। आढकैस्तैश्च-तुर्भिश्च द्रोणस्तु कथितोबुधैः। कुम्भो द्रोणद्वयं शूर्पःखारी द्रोणास्तु षोडश”। विष्णु धर्म्मोत्तरे
“पलञ्चकुडवः प्रस्थ आढको द्रो{??} एव च। धान्यमानेषु बो-द्धव्याः क्रमशोऽमी चतुर्गुणाः। द्रोणैः षोडशभिः खारीविंशत्या कुम्भौच्यते। कुम्भैस्तु दशभिर्वाधो धान्यसं-ख्याः प्रकीर्तिताः”। वैद्यकपरिभाषायां कर्षशब्दे दर्शितं
“चतुर्भिराढकैर्द्रोणःकलसोनुल्वणोऽर्म्मणः। उन्मानञ्च घटोराशिर्द्रोणपर्य्यायसंज्ञितः। द्रोणाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः” भाव॰प्र॰ वाक्यम्। कुम्भराशिस्तु धनिष्ठाशेषार्द्धशतभिषापूर्व्व-भाद्रपदात्रिपादाद्मकः स च

३६

० अंशैर्विभक्तस्य राशिचक्रस्य

३०

० त्रिशतोत्तरत्रिंशदंशात्मकः। तस्य स्वरूपादिकमुक्तंनील॰ ता॰
“कुम्भोऽपदो ना दिनमध्यसङ्गप्रसूः स्थिरःकर्वूरवर्ण्णवायुः। सिग्धोष्णखण्ड स्वरतुल्यधातुः शूद्रःप्रतीची विषमोदयश्च”। तस्य स्वामी शनिः। स चस्थिरराशिः
“चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमीक्रमशः प्रदिष्टा” इत्युक्तेः। स च पुष्कराख्यः
“पुण्यश्च पुष्क-रश्चैव आधानाख्यस्तथैव च। श्रुथावृत्त्या भवन्त्येते नित्यंद्वादश राशयः” ज्यो॰ त॰। स च द्विपदराशिः।
“मिथुनतुला-घटकन्या द्विपदाख्याश्चापपूर्व्वभागश्च” तत्रोक्तेः
“द्विपद-वशगाः सर्वे सिहं विहाय चतुष्पदाः, सलिलनिलयावश्या भक्ष्याः सरोसृपजातयः” तत्रैवोक्तेः तद्राशेः सिंहंविना सर्वे राशयोवश्या जलजरा भक्ष्याः। स च राहो-र्मूलत्रिकोणम्।
“उच्चं नृयुग्मं घटभं त्रिकोणम्” इत्यु-क्तेः। तत्र तुलादितो नवांणा ग्राहाः
“चराणांसत्रिकोणानां तच्चराद्या नवांशका” इत्युक्तेः कुम्भापे-क्षया तुलाराशेर्नवमत्वात्तस्य चरत्वाच्च तथात्वम् तस्यलङ्कायामुदयमानं उदयशब्दे

११

३० पृ॰ दर्शितम्। देशभेदेतु भिन्नकालेनेति लग्नकालशब्दे विवृतिः।

११ प्रह्लादपुत्रभेदे
“प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्व्वत्रभारत!। विशेषतश्च कुम्भश्च निकुम्भैति नामतः” भा॰ आ॰

६५ अ॰
“प्रह्लादोऽश्वशिराः कुम्भः संह्रादोगगनप्रियः” हरिवं॰

४२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भ¦ m. (-म्भः)
1. A small water jar.
2. The frontal globe on the upper part of the forehead of an elephant; there are two of these projec- tion, which swell in the rutting season.
3. A sign of the zodiac, (Aquarius.)
4. A proper name, the nephew of Ravana considered as a Rakshasa or demon.
5. The paramour of a harlot, a bully, a flash or fancy man.
6. (In Yoga phil) A religious exercise, closing the nostrils and mouth so as to suspend breathing.
7. A measure of grain equal to twenty Dronas, a little more than three bushels and three gallons, or a Comb: some make it to Dronas or sixty-four Seers. n. (-म्भं)
1. A fragrant resin or the plant which bears it, (Bdellium.)
2. A plant commonly Teori: see त्रिवृत्। f. (-म्भी)
1. A pot, an earthen cooking vessel, a small jar.
2. Kayap'hal, a small tree, the seeds of which are used in medicine: see कट्फल
3. An aquatic plant, (Pistia stratiotes.)
4. Trumpet flower, (Bignonia suave-olens.) (-म्भा) A harlot, a whore. E. कु the earth, or base, vile, &c. उम्भ् to fill, and अण् or अच् affix, deriv, irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भः [kumbhḥ], [कुं भूमिं कुत्सितं वा उम्भति पूरयति उम्भ्-अच् शकं˚ Tv.]

A pitcher, water-pot, jar; इयं सुस्तनी मस्तकन्यस्तकुम्भा Jag.; वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् H.1.74; R.2.36; so कुच˚, स्तन˚.

The frontal globe on the forehead of an elephant; इभकुम्भ Māl.5.32; मत्तेभकुम्भदलने भुवि सन्ति शूराः Bh.1.59.

Aquarius, the eleventh sign of the zodiac.

A measure of grain equal to 2 droṇas; धान्यं दशभ्यः कुम्भेभ्यो हरतो$भ्यधिकं वधः Ms.8.32.

(In Yoga phil.) Closing the nostrils and mouth so as to suspend breathing.

The paramour of a harlot.

An urn in which the bones of dead bodies are collected.

A kind of heart-disease.

N. of a plant (and also of its fruit); क्वचिद् बिल्वैः क्वचित्कुम्भैः क्वचिच्चा- मलकमुष्टिभिः Bhāg.1.18.14. -भा A harlot, a whore.-भम् A fragrant resin (गुग्गुल). -Comp. -उदरः one of the attendants of Śiva; अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् R.2.35. -उलूकः a kind of owl; हृत्वा पिष्ट- मयं पूपं कुम्भोलूकः प्रजायते Mb.13.111.11. -उलूखकम् a medicinal plant (Mar. गुग्गुळ). -कर्णः 'pitcher-eared', N. of a gigantic Rākṣasa, a brother of Rāvaṇa and slain by Rāma. [He is said to have devoured thousands of beings including sages and heavenly nymphs, and the gods were anxiously waiting for an opportunity to retaliate upon the powerful demon. After Brahmā had inflicted on him a curse for the humiliation to which he subjected Indra and his elephant Airāvata, Kumbhakarṇa began to practise the most rigid austerities. Brahmā was pleased and was about to grant him a boon, when the gods requested Sarasvatī to sit on his tongue and to pervert it. Accordingly when he went to the god, instead of asking Indrapada he asked Nidrāpada which was readily granted. It is said that he slept for six months at a time, and, when roused, was awake for only one day. When Lankā was besieged by the monkey-troops of Rāma, Ravāṇa with great difficulty roused Kumbhakarṇa, desirous of availing himself of his gigantic strength. After having drunk 2 jars of liquor, he took Sugrīva prisoner, besides devouring thousands of monkeys. He was ultimately slain by Rāma.] Rām.6; R.12.8.

an epithet of Śiva; Mb.12. -कामला a bilious affection.

कारः a potter; मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् (करोति) Y.3.146.

a mixed tribe (वेश्यायां विप्रतश्चौर्यात् कुम्भकारः स उच्यते Uśanas; or मालाकारात्कर्मकर्यां कुम्भकारो व्यजायत Parāśara).

a serpent.

a kind of wild fowl.

(री), कारिका the wife of a potter.

a kind of collyrium. -घोणः N. of a town. -जः, -जन्मन् m. -योनिः, m.

संभवः epithets of Agastya; एतदाख्याय रामाय महर्षिः कुम्भसंभवः Rām.7.8.1; प्रससादोदयादम्भः कुम्भयोनेर्महौजसः R.4.21;15.55.

an epithet of Droṇa, the military preceptor of the Kauravas and Pāṇḍavas.

an epithet of Vasiṣṭha. -दासी a bawd, procuress; sometimes used as a term of reproach or abuse. -धरः the sign ef the zodiac called Aquarius.-पञ्जरः a niche in the wall. -राशिः the sign Aquarius. -रेतस् m. a form of Agni. -लग्नम् that time of the day in which Aquarius rises above the horizon.

मण्डूकः (lit.) a frog in a pitcher.

(fig.) an inexperienced man; cf. कूपमण्डूक. -शाला pottery.-सन्धिः the hollow on the top of an elephant's head between the frontal globes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भ m. a jar , pitcher , water-pot , ewer , small water-jar [often ifc. ( f( आ). ) e.g. छिद्र-क्, a perforated pitcher R. ; आम-क्, a jar of unbaked clay Pan5cat. ; हेम-क्, a golden ewer Ragh. ii , 36 Amar. ; जल-क्, a water-pot Pan5cat. ] RV. AV. etc.

कुम्भ m. an urn in which the bones of a dead person are collected A1s3vGr2. Ka1tyS3r. S3a1n3khS3r.

कुम्भ m. the sign of the zodiac Aquarius Jyot. VarBr2S. etc.

कुम्भ m. a measure of grain (equal to twenty द्रोणs , a little more than three bushels and three gallons ; commonly called a comb ; some make it two द्रोणs or sixty-four Seers) Mn. viii , 320 Hcat.

कुम्भ m. the frontal globe or prominence on the upper part of the forehead of an elephant (there are two of these prominences which swell in the rutting season) MBh. Bhartr2. etc.

कुम्भ m. a particular part of a bed VarBr2S.

कुम्भ m. N. of a plant (and also of its fruit) BhP. x , 18 , 14

कुम्भ m. the root of a plant used in medicine

कुम्भ m. a religious exercise , viz. closing the nostrils and mouth so as to suspend breathing L.

कुम्भ m. the paramour of a harlot , bully , flash or fancy man L.

कुम्भ m. N. of a मन्त्र(pronounced over a weapon) R. i

कुम्भ m. N. of a दानव(a son of प्रह्लादand brother of निकुम्भ) MBh. i , 2527 Hariv.

कुम्भ m. of a राक्षस(son of कुम्भकर्ण) R. BhP.

कुम्भ m. of the father of the nineteenth अर्हत्of the present अवसर्पिणीJain.

कुम्भ m. of a monkey R. iv , 33 , 14

कुम्भ m. one of the thirty-four जातकs or former births of शाक्य-मुनिL.

कुम्भ m. N. of wk. Sa1h.

कुम्भ n. the plant Ipomoea Turpethum L.

कुम्भ n. a fragrant resin( गुग्गुलु) , or the plant which bears it L.

कुम्भ n. gold Gal.

कुम्भ n. ([ cf. Gk. ? ; Lat. cymba.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Daitya king, originator of the कापि- लेयस्, दैत्यराक्षसस्; by his wife कपिला; फलकम्:F1:  Br. III. 7. १४४-6; वा. ६९. १७६-7.फलकम्:/F killed in the लङ्का war. फलकम्:F2:  भा. IX. १०. १८.फलकम्:/F
(II)--a son of मुण्डीश्वर, an अवतार् of the lord of the २५थ् द्वापर। वा. २३. २११.
(III)--helped Soma in the तारकामय war. Vi. IV. 6. १४.
(IV)--a palace in the shape of a pot, with 9 भूमिकस् and a तोरण of १६ हस्तस्। M. २६९. ३७-49.
(V)--fit for श्राद्ध। वा. ७७. ४७. [page१-402+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUMBHA I : One of the three sons of Prahlāda, the other two being Virocana and Nikumbha. (Ādi Parva, Chapter 65, Verse 19).


_______________________________
*3rd word in left half of page 439 (+offset) in original book.

KUMBHA : II. Son of Kumbhakarṇa, whose wife Vajrajvālā bore him two sons called Kumbha and Nikumbha. Both of them were very powerful, and Kumbha, in the Rāma-Rāvaṇa war defeated the army of monkeys on various occasions. Many of the ministers of Sugrīva tried to defeat Kumbha. Aṅgada, son of Bāli also could not stand up to him. Then Sugrīva fought against Kumbha and flung him into the sea when the water in it rose up to the level of mount Vindhya. Kumbha came ashore from the sea roaring but was fisted to death by Sugrīva. (Vālmīki Rāmāyaṇa, Yuddha Kāṇḍa, Canto 76).


_______________________________
*4th word in left half of page 439 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kumbha is a word of frequent occurrence in the Rigveda,[१] as well as later,[२] and denotes a ‘pot.’ Usually no doubt made of clay, it was easily broken.[३] See also Ukhā.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भ पु.
एक मिट्टी का घड़ा, जिसमें वसतीवरी-संज्ञक जल का संग्रह किया जाता है। यह उत्तरवेदि के दक्षिणी एवं उत्तरी नितम्बों पर रख दिया जाता है, भा.श्रौ.सू. 12.2०.6; 21.3.3-4; शव की भस्मीकृत हड्डियाँ इसमें रखी जाती हैं, भा.पि.मे.1.9.6.

  1. i. 116, 7;
    117, 6;
    vii. 33, 13, etc.
  2. Av. i. 6, 4;
    iii. 12, 7, etc.;
    Vājasaneyi Saṃhitā, xix. 87, etc.
  3. Rv. x. 89, 7.

    Cf. Schrader, Prehistoric Antiquities, 367.
"https://sa.wiktionary.org/w/index.php?title=कुम्भ&oldid=496617" इत्यस्माद् प्रतिप्राप्तम्