कुर्कुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुरः, पुं स्त्री, (कुर् इत्यस्फुटं शब्दं कुरति शब्दायते । कुर् + कुर् + कः ।) कुक्कुरः । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुर¦ पुंस्त्री॰ कुरित्यव्यक्तंशब्दं कोरति कुर--क। कुक्-कुरे रायमुकुटः
“कुर्कुराविव कूजन्तौ” अथ॰

७ ,

९५ ,

२ ,
“उपकर्त्तुमपि प्राप्तं निःस्व मन्वन्ति कुर्कुरम्” पञ्चत॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुरः [kurkurḥ], A dog (Mbh. on P.VIII.2.78); उपकर्तुमपि प्राप्तं निःस्वं मन्यन्ति कुर्कुरम् Pt.2.94. (v. l.) denominative कुर्कुरायति.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुर्कुर m. (= कुक्क्)a dog AV. VarBr2S. Pan5cat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kurkura is an onomatopoetic name for the dog in the Atharvaveda.[१] See also Śvan.

  1. vii. 95, 2. Cf. Zimmer, Altindisches Leben, 233.
"https://sa.wiktionary.org/w/index.php?title=कुर्कुर&oldid=496704" इत्यस्माद् प्रतिप्राप्तम्