कुलीकय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलीकय m. a kind of aquatic animal TS. v , 5 , 13 , 1

कुलीकय m. ( कुलीपय) VS. xxiv , 21 and 35.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulīkaya is the form in the Taittirīya Saṃhitā[१] of the name of an animal, apparently a kind of fish, as explained by Mahīdhara in his commentary, which is called Kulīpaya in the Vājasaneyi Saṃhitā,[२] and Purīkaya in the Atharvaveda,[३] variants probably due to the faulty tradition of an unfamiliar. name.

  1. v. 5, 13, 1.
  2. xxiv. 21. 35.
  3. xi. 2, 25. The commentator reads Pulīkaya, as in the Maitrāyaṇī Saṃhitā, iii. 14, 2. See Whitney, Translation of the Atharvaveda, 624.

    Cf. Zimmer, Altindisches Leben, 96.
"https://sa.wiktionary.org/w/index.php?title=कुलीकय&oldid=473187" इत्यस्माद् प्रतिप्राप्तम्