पुरीकय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरीकय m. a species of aquatic animal AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Purīkaya is the name of a water animal in the Atharvaveda,[१] being clearly a variant of the name that appears as Pulīkaya in the Maitrāyaṇī Saṃhitā,[२] and as Kulīpaya in the Vājasaneyi Saṃhitā,[३] and as Kulīkaya in the Taittirī, Brāhmaṇa.[४] What animal is meant is quite unknown.

  1. xi. 2, 25.
  2. iii. 14, 2. Pulīkā, ibid., 5, is a variant of Kulīkā.
  3. xxiv. 21. 35.
  4. v. 5, 13, 1.

    Cf. Zimmer, Altindisches Leben, 96;
    Bloomfield, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 557;
    Hymns of the Atharvaveda, 621.
"https://sa.wiktionary.org/w/index.php?title=पुरीकय&oldid=473954" इत्यस्माद् प्रतिप्राप्तम्