कुल्फ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्फः, पुं क्ली, (कल संख्याने “कलिगलिभ्यां फग- स्योच्च” । उणां ५ । २६ । इति फक् अस्य उच्च ।) रोगः । गुल्फे पुं इत्युणादिकोषः ॥ (यथा, ऋग्वेदे ७ । ५० । २ । “यद्विजामन्परुषि वन्दनं भुवदष्टी- वन्तौ परिकुल्फौ च देहत्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्फ¦ पुंन॰। कल--संख्यांने फक् अस्य उच्च।

१ रोगभेदे

२ गुल्के च उज्ज्वलद॰।
“अष्ठीवन्तौ परि कुल्फौ च देहत्” ऋ॰

७ ,

५० ,

२ ,
“अयमेवादक्षिण ऊरुर्वरुणप्राघास” इत्यु-पक्रमे
“कुल्फावेवैन्द्राग्नं हविः” शत॰ व्रा॰

११ ।

५ ।

२ ।

३ ।
“अयमेवोत्तरऊरुरित्युपक्रमे
“कुल्फावेवैन्द्राग्नं हविःतस्मादिमौ द्वौ कुल्फाविति च”

११ ।

५ ।

२ ।

५ ।
“जानुद-घ्नोद्वितीयः कुल्फदघ्नस्तृतीयः” शत॰ व्रा॰

१२ ।

२ ।

१ ।

३० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्फ¦ mn. (-ल्फः-ल्फं) A disease. m. (-ल्फः) The ankle; also गुल्फ। E. कल् to count, फ Unadi affix, and उ inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्फः [kulphḥ] ल्फम् [lpham], ल्फम् A disease. -ल्फः The ankle; अष्ठीवन्तौ परि कुल्कौ च देहन् Rv.7.5.2. -Comp. -दघ्न a. reaching down to the ankle; Śat. Br.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्फ m. (= गुल्फ; 3. कल्Un2. )the ankle RV. vii , 50 , 2 S3Br. xi

कुल्फ mn. a disease L.

"https://sa.wiktionary.org/w/index.php?title=कुल्फ&oldid=496804" इत्यस्माद् प्रतिप्राप्तम्