कूबर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूबर पुं।

युगकाष्ठबन्धनस्थानम्

समानार्थक:कूबर,युगन्धर

2।8।57।1।3

रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः। अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगाद्युगः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूबर mn. the pole of a carriage or the wooden frame to which the yoke is fixed Maitr2S. Gobh. MBh. etc. ( ifc. f( आ). Hcat. )

कूबर m. a hump-backed man L.

कूबर mfn. beautiful , agreeable L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūbara in the Maitrāyaṇī Saṃhitā (ii. 1, 11) and Kūbarī in the Śatapatha Brāhmaṇa (iv. 6, 9, 11. 12) and the Kauṣītaki Brāhmaṇa (xxvii. 6) denote the pole of a cart.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूबर पु.
वाहन का स्तम्भ अथवा वह काष्ठीय ढांचा, जिसमें जूए को जोड़ते हैं (बिठाते हैं), बौ.श्रौ.सू.12.12.9

"https://sa.wiktionary.org/w/index.php?title=कूबर&oldid=496991" इत्यस्माद् प्रतिप्राप्तम्