कृश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश, इर् य कार्श्ये । इति कविकल्पद्रुमः ॥ (दिवां- परं-सकं-सेट् । इरित् ।) कार्श्यं कृशकरणम् । इर्, अकृशत् अकर्शीत् । अस्मात् पुषादित्वान्नित्ये ङ इत्यन्ये । य, कृश्यति चन्द्रं कष्णपक्षः । इति दुर्गादासः ॥

कृशः, त्रि, (कृशधातोः क्तप्रत्यये “अनुपसर्गात् फुल्लक्षीवेति” । ८ । २ । ५५ । निपातनात् साधुः ।) अल्पः । (यथा, मनौ । ४ । १८४ । “आकाशेशाश्च विज्ञेया बालवृद्धकृशातुराः” ॥) सूक्ष्मः । इत्यमरः । ३ । १ । ६१ ॥ (यथा, आर्य्यासप्तशती । ४९५ । “राजसि कृशाङ्गि ! मङ्गलकलसी सहकारपल्ल- वेनेव । तेनैव चूम्बितमुखी प्रथमाविर्भूतरागेण” ॥ “व्यायाममतिसौहित्यं क्षुत्पिपासामथौषधम् । कृशो न सहते तद्वदतिशीतोष्णमैथुनम् ॥ प्लीहा कासः क्षयः श्वासो गुल्मार्शांस्युदराणि च । कृशं प्रायोऽभिधावन्ति, रोगाश्च ग्रहणीमताः” ॥ “सततं व्याधितावेतावतिस्थूलकृशौ नरौ । सततञ्चोपचय्यौ हि कर्षणैर्वृंहणैरपि” ॥ “स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हितौ । यद्युभौ व्याधिरागच्छेत् स्थूलमेवाति पीडयेत्” ॥ इति चरके सूत्रस्थाने २१ अध्याये ॥ “कश्चिदन्यः कृशोऽतीव बलवान् दृश्यते तदा” ॥ तत्र हेतुमाह । “आधानसमये यस्य शुकभागोऽधिको भवेत् । मेदोभागस्तु हीनः स्यात् स कृशोऽपि महाबलः” ॥ यस्याधानसमये जनयितुः शुक्रस्याधिक्यं भवति । मेदसोऽल्पता तस्य कृशस्यापि बहु बलमित्यर्थः ॥ अथ कार्श्यस्य चिकित्सा । “रूक्षान्नादि निमित्ते तु कृशे युञ्जीत भेषजम् । वृंहणं बलकृद्वृष्यं तथा वाजीकरञ्च यत् ॥ पीताश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा । कृशस्य पुष्टिं वपुषो विधत्ते बालस्य शस्यस्य यथाम्बुवृष्टी ॥ अश्वगन्धस्य कल्केन क्वाथे तस्मिन् पयस्यपि । सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम्” ॥ इति अश्वगन्धातैलम् ॥ * ॥ इति भावप्रकाशस्य मध्यखण्डे तृतीयभागे कार्श्या- धिकारे ॥) (अक्षमः । यथा, मनौ । ४ । १३५ । “क्षत्त्रियञ्चैव सर्पञ्च ब्राह्मणं वा बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन” ॥ पुं, सर्व्वाकारवत्त्वात् विष्णुः । यथा, महाभारते । १३ । १४९ । १०३ । “अणुर्वृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्” ॥ स्वनामख्यातो मुनिपुत्त्रः । स तु परीक्षिच्छाप- प्रदातुः शृङ्गिणः सखा । यथा, महाभारते । १ । ४१ । २ । “स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् । अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः” ॥ ऐरावतकुलोत्पन्नो नागविशेषः । यथा, तत्रैव । १ । आस्तीकपर्व्वणि । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।7

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश¦ तनूकरणे दिवा॰ पर॰ सक॰ सेट्। कृश्यति इरित् अकृशत्अकर्शीत्। णिचि कर्शयति ते अचीकृशत्--त अचकर्श-त्{??}त। कर्शयाम् बभूव आस चकार चक्रे। कृशः।

कृश¦ त्रि॰ कृश--क्त नि॰।

१ अल्पे,

२ सूक्ष्मे च।
“आकाशे-शास्तु विज्ञेया बालवृद्धकृशातुराः” ष्ठपवासकृशं तन्तु”
“क्षत्रियञ्चैव सर्पञ्चब्राह्मणं वा बहुश्रुतम्। नावमन्येत वैभूयः कृशानपि कदाचन” मनुः
“ब्राह्मणस्य सुरश्रेष्ठ! कृशवृत्तेः कदाचन” भा॰ आनु॰

६२ अ॰। सूक्ष्मे कृशो-दरी। कृशस्य भावः इमनिच् क्रशिमत् तद्भावे पु॰। ष्यञ्। कार्श्य न॰। तल्। कृशता स्त्री, त्व
“कृशत्वन॰ तद्भावे
“त्वय्येवं कृशता कुतः” सा॰ द॰। अतिशयेनकृशः इष्ठन् क्रशिष्ठ ईयसुन् क्रशीयस्। अतिशयकृशेत्रि॰ ईयसौ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश¦ r. 4th cl. (इर) कृशिर (कृश्यति) To make thin or small.

कृश¦ mfn. (-शः-शा-शं)
1. Small, thin, tittle, minute.
2. Thin, spare, emaciated.
3. Weak, feeble. E. कृश् to pare or make thin, क्त affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश [kṛśa], a. [कृश्-क्त नि˚] (Compar. क्रशीयस्; superl. क्रशिष्ट)

Lean, weak, feeble, emaciated; कृशतनुः, कृशोदरी &c.; कृशः काशः खञ्जः श्रवणरहितः पुच्छविकलः Bh.1.78.

Small, little, minute (in size or quantity); सुहृदपि न याच्यः कृश- धनः Bh.2.28.

Poor, insignificant; Ms.7.28. -Comp. -अक्षः a spider. -अङ्ग a. lean, thin. (-ङ्गः) an epithet of Śiva.

(ङ्गी) a woman with a slender frame; कृशाङ्ग्याः संतापं वदति नलिनीपत्रशयनम् Ratn.

the Priyaṅgu creeper. -अतिथि a. one who keeps his guests short of food; Mb.12.8.24. -उदर a.

thin-waisted; सद्यस्त्वया सह कृशोदरि विप्रयोगः V.5.16; Ku.5.42.

having the belly reduced in bulk; मेदच्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः Ś.2.5. -गव a. one who has lean cattle; यः कृशार्थः कृश- गवः कृशभृत्यः कृशातिथिः । स वै राजन् कृशो नाम न शरीरकृशः कृशः ॥ Mb.12.8.24. -भृत्य a. one who feeds his servants scantily; see above quotation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश mf( आ)n. ( Pa1n2. 8-2 , 55 ) lean , emaciated , thin , spare , weak , feeble RV. AV. etc.

कृश mf( आ)n. small , little , minute , insignificant Mn. MBh. R. Mr2icch. etc.

कृश mf( आ)n. " poor "See. कृशी-कृत

कृश m. a kind of fish Gal.

कृश m. a kind of bird Inscr.

कृश m. N. of a ऋषि(author of RV. viii , 55 ), viii , 54 , 2 and 59 , 3 ; x , 40 , 8 MBh. i , xiii

कृश m. N. of सांकृत्यायनCar. i , 12

कृश m. of नागMBh. i , 2152

कृश m. ( pl. )the descendants of कृशg. यस्का-दि( Gan2ar. 27 )

कृश m. ([See. ?. fr. ?])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वैकुण्ठ god. Br. II. ३६. ५७. [page१-434+ ३१]
(II)--a son of कृशा and उशीनर; capital was वृषला. M. ४८. १८ and २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśa : m.: A mythical serpent.

Born in the kula of Airāvata, one of those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11, 1.


_______________________________
*3rd word in right half of page p13_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśa : m.: A mythical serpent.

Born in the kula of Airāvata, one of those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11, 1.


_______________________________
*3rd word in right half of page p13_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśa is mentioned with Saṃvarta as a pious sacrificer to Indra in one of the Vālakhilya hymns of the Rigveda[१] and in another[२] as a speaker of truth, while a third is traditionally[३] ascribed to his authorship. He seems also to be mentioned with Śayu as a protégé of the Aśvins in another hymn of the Rigveda,[४] but here the word may merely denote the ‘feeble man.’[५]

  1. viii. 54, 2.
  2. viii. 59, 3.
  3. Indische Studien, 1, 293, n.
  4. x. 40, 8.
  5. Roth, St. Petersburg Dictionary, s.v.

    Cf. Ludwig, Translation of the Rigveda, 3, 132, 164.
"https://sa.wiktionary.org/w/index.php?title=कृश&oldid=497144" इत्यस्माद् प्रतिप्राप्तम्