कृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्टिः, पुं, (कृषत्यन्तर्भुवं विद्यालोचनाभ्यासादि- भिरसौ । कृष् + कर्त्तरि क्तिच् बाहुलकात् तिर्वा ।) पण्डितः । इत्यमरः । २ । ७ । ६ ॥ (यथा, ऋग्वेदे । ६ । १८ । २ । “वृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत् सहावा” ॥) कर्षणे, स्त्री । इति मेदिनी ॥ (कृष् + भावे क्तिन् । आकर्षणम् ॥ जनमात्रम् । इति निरुक्तम् । यथा ऋग्वेदे । ८ । ६ । ४ । “विश्वा नमन्त कृष्टयः” । “कृष्टयः प्रजाः” । इति भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्टि पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।6।1।4

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्टि¦ पु॰ कृष--कर्त्तरि क्तिच् भावे क्तिन् वा।

१ पण्डिते अमरः

२ जनमात्रे निरु॰
“मानुषीणामेकः कृष्टीनामभवत् सहा-वा” ऋ॰

६ ।

१८ ।


“विश्वानमत्त कृष्टयः” ऋ॰

८ ।

६ ।

४ ॥
“कृष्टयः प्रजाः” भा॰
“कृष्टीनां विचर्षणिः” ऋ॰

६ ।

४५ ।

१६

३ कर्षणे स्त्री॰ त्रिका॰

४ आकर्षणे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्टि¦ m. (ष्टिः) A teacher, a learned man or Pandit. f. (-ष्टिः) ploughing, cultivating the soil.
2. Attracting, drawing. E. कृष् to plough, to trace, ति or क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्टिः [kṛṣṭiḥ], f.

Test, trial.

Injury, trouble, pain.

कृष्टिः [kṛṣṭiḥ], [कृष्-क्तिन्] A learned man. -f.

Drawing, attracting.

Ploughing, cultivating the soil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्टि f. pl. (once only sg. RV. iv , 42 , 1 )men , races of men (sometimes with the epithet मानुषीस्[ i , 59 , 5 and vi , 18 , 2 ] or नाहुषीस्[ vi , 46 , 7 ] or मानवीस्[ AV. iii , 24 , 3 ] ; See. चर्षणि; originally the word may have meant cultivated ground , then an inhabited land , next its inhabitants , and lastly any race of men ; इन्द्रand अग्निhave the N. राजाor पतिः कृष्टीनाम्; the term पञ्च कृष्टयस्, perhaps originally designating the five Aryan tribes of the यदुs , तुर्वशs , द्रुह्युs , अनुs , and पूरुs , comprehends the whole human race , not only the Aryan tribes) RV. AV.

कृष्टि f. ploughing , cultivating the soil L.

कृष्टि f. attracting , drawing L.

कृष्टि f. " harvest " , the consequences( कर्म-क्) Naish. vi , 100

कृष्टि m. a teacher , learned man or Pandit Hariv. 3588 SkandaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of मरीची. Br. II. ११. १२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṭi denotes ‘people’ in general from the Rigveda[१] onwards. Its common and regular use in this sense appears to show that the Āryans, when they invaded India, were already agriculturists, though the employment of the words referring to ploughing mentioned under Kṛṣi indicates that not all of the people devoted themselves equally to that occupation. Indra and Agni are par excellence the lords of men (Kṛṣṭi).[२] Sometimes the word is further defined by the addition of an adjective meaning ‘belonging to mankind,’ ‘of men’ (mānuṣīḥ,[३] mānavīḥ).[४]

Special mention is frequently[५] made of the ‘five peoples’ (pañca kṛṣṭayaḥ). The exact sense of this expression is doubtful. See Panca Janāsaḥ.

  1. i. 52, 11;
    100, 10;
    160, 5;
    189, 3;
    iii. 49, 1;
    iv. 21, 2, etc.;
    Av. xii. 1, 3. 4.
  2. i. 177, 1;
    iv. 17, 5;
    vii. 26, 5;
    viii. 13, 9 (Indra);
    i. 59, 5;
    vi. 18, 2;
    vii. 5, 5 (Agni).
  3. Rv. i. 59, 5;
    vi. 18, 2.
  4. Av. iii. 24, 3.
  5. Rv. ii. 2, 10;
    iii. 53, 16;
    iv. 38, 10;
    x. 60, 4;
    119, 6;
    178, 3;
    Av. iii. 24, 2;
    xii. 1, 42.

    Cf. Zimmer, Altindisches Leben, 141.
"https://sa.wiktionary.org/w/index.php?title=कृष्टि&oldid=497171" इत्यस्माद् प्रतिप्राप्तम्